SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे ॥ ३११ ॥ तं दिव देवघोसं सोऊणं माहणा तर्हि तुट्ठा। अहो ! जन्निएण जटुं देवा किर आगया इहयं ॥ ५९१ ॥ तं दिव्यं देवघोषं श्रुत्वा मनुष्यास्तत्र यज्ञपाटके तुष्टाः, अहो विस्मये, यज्ञेन याजयति लोकानिति याज्ञिकः तेन इष्टं यतो देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनात्, तत्र यज्ञपाटके वेदार्थविद एकादशापि गणधराः ऋत्विजः समन्यागताः ॥ तथा चाह इक्कारसवि गणहरा सबै उन्नयविसालकुलवंसा । पावाइ मज्झिमाए समोसढा जन्नवाडम्मि ॥ ५९२ ॥ एकादशापि गणधराः समत्रसृता यज्ञपाटे इति योगः, किम्भूता इत्याह- सर्वे - निरवशेषाः उन्नताः प्रधानजातित्वात् विशालाः पितामहपितृपितृव्याद्यनेकजनसमाकुलाः कुलान्येव वंशा-अन्वया येषां ते तथाविधाः, पापायां मध्यमायां | समवसृता - एकीभूता यज्ञपाटे || आह-किमाद्याः किंनामानो वा ते गणधरा इति ?, उच्यते Jain Education intentiona पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइत्ति । तइए अ वाउभूई तओ विअत्ते सुहम्मे अ ॥ ५९३ ॥ मंडिअ मोरिपुत्ते अकम्पिए चेव अयलभाषा य । मेअज्जे अ पभासे गणधरा हुंति वीरस्स ॥ ५९४ ॥ प्रथमोऽत्र गणधरमध्ये इन्द्रभूतिः द्वितीयः पुनर्भवति अग्निभूतिस्तृतीयो वायुभूतिश्चतुर्थो व्यक्तः, पञ्चमः सुधर्म्मस्वामी, षष्ठो मण्डिकपुत्रः सप्तमो मौर्यपुत्रः पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अष्टमोऽकम्पिकः नवमोऽचलभ्राता दशमो नेतार्यः एकादशः प्रभासः, एते गुणधरा भवन्ति वीरस्य ॥ जंकारण निक्खमणं वुच्छं एएर्सि आणुपुबीए । तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ॥ ५९६ ॥ For Private & Personal Use Only गणधरदे शना ११ गणधराः ॥ ३११ ॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy