SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ KACHAR+ दुपश्रुत्य योग्यशिष्येण तदर्थान्वारुवान कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति ॥ आह-स गणधरः कनिषण्णः 5 कथयति उच्यते राओवणीयसीहासणोवविट्ठो य पायपीढे वा। जिट्टो अन्नयरो वा गणहारि कहेइ बीयाए ॥ ५८९॥ राज्ञा उपनीतं राजोपनीतं तच्च तत् सिंहासनं २ तत्र वा उपविष्टः, तदभाव तीर्थकरपादपीठे वा उपविष्टो ज्येष्ठोडन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति, द्वितीयायां पौरुष्याम् ॥ आह-स कथयन् कथं कथयति', उच्यतेसंखाईएवि भवे साहइ जं वा परो उ पुच्छिज्जा। न उ(य)णं अणाइसेसी वियाणई एस छउमत्थो ॥ ५९॥ __ सहयातीतान् , असह्येयानपीत्यर्थः, भवान् 'साहेई' इति देशीवचनमेतत् कथयति, किमुक्तं भवति -असोयेषु भवेषु यदभवत् भविष्यति, यद्वा वस्तुजातं परः पृच्छेत् तत्सर्व कथयति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिरावेदिता, किं बहुना', 'न च' नैव णमिति वाक्यालङ्कारे अनतिशेषी-अनतिशायी, अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एषः-गणधरइछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात् तस्य, एवं तावत् समवसरणवक्तव्यता सामान्येनोक्का, सम्प्रति प्रकृतमभिधीयते, तत्र भगवतः समवसरणे निष्पन्ने सति अत्रान्तरे देवकृतजयजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमभ्यागतजनानां परितोषोऽभवत्। अहो स्विष्टं यद्विग्रहवन्तः खल्वागता देवा इति, तथा चाह रते, तत्र भगवतश्नोत्तरप्रदानसमर्थत्वा अनतिशायी, अवध्यालाप्यपद नावलोकनोपलवसमवसरणे निष्पनेम तस्य, एवं तावत् समा Jain Education Internatione For Private & Personal use only Dowww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy