________________
Tr
आवश्यक श्रीमलयसमवसरणे
॥३२॥
छलिओ छलाइणा सो मन्ने माइंदजालिओ वावि । को जाणइ कह वत्तं इत्ताहे वहमाणी से?॥१२७ भा०॥
कर्मवादे दुर्जयत्रिभुवनस्यापि मद्भाता इन्द्रभूतिः, केवलमहमिदं मन्ये-छलादिना छलितोऽसौ तेन, स हि छलजातिनिग्रहस्था
द्वितीयो नग्रहणनिपुणः सम्भाव्यते, अथवा मायेन्द्रजालिकः कोऽपि निश्चितमसौ येन तस्यापि जगद्गुरोर्मभातुर्धमितं चेतः,
गणधरः यदिवा को जानाति तयोः किमपि वादस्थानं कथमपि वृत्तं !, मत्सरोक्षत्वाद्, अत ऊर्दू मयि तत्र गते 'से' तस्य छलादिकुशलस्य मायेन्द्रजालकुशलस्य वा 'वट्टमाणी ति या काचित् वार्ता वर्तनी वा भविष्यति, तां द्रक्ष्यत्ययं समग्रोऽपि लोक इति गम्यते ॥ इदं च तेन तत्रागच्छता प्रोक्तम्सो पक्खंतरमगपि जाइ जइ मे तओ मि तस्सेव । सीसत्तं हुन गओ वुत्तुं पत्तो जिणसगासं ॥१२८ भा०॥
को जानाति तावदिन्द्रभूतिस्तेन कथमपि निर्जितः', मम पुनरेकमपि पक्षान्तरं-पक्षविशेष स यदि याति, किमुक्त। भवति ?-मद्विहितस्य सहेतूदाहरणस्य पक्षविशेषस्य यद्युत्तरप्रदानेन कथमपि पारं गच्छति ततो मीति वाक्यालङ्कारे तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति उक्त्वा प्राप्तो जिनस्य-भगवतो महावीरस्य सकाशं-समीपम् ॥ ततः किमित्याहआमहो य जिणेणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तेण य सवन्नूसबदरिसीण ॥ ६०३॥
॥३२॥ हे अग्गिमति गोयमसागयमुत्ते जिणेण चिंतेहानामपि मे बियाणह, अहवा को मंन याणाह॥१२९ भा०॥ जइ वा हिययगयं मे संसय मन्नेज अहव छिदिजातोहोज विम्हओ मे इय चिंतेतो पुणो भणितो॥१३०भा०॥ इदं गाथात्रयमपि पूर्ववदेव ।।
- on-CLASAN
F
Jain Education inte
For Private & Personal use only
gww.jainelibrary.org