________________
श्रीआव
31 सिद्धे तेत्तीससागरोवमाऊ देवो जाओ, तओ चइता महाविदेहे सिज्झिहिइ । तं मा तुम दुबलत्तं बलियत्तं वा गेण्हाहि, श्यक मल
हिजहा कंडरीओ तेणं दोब्बलेणं अदृदुहट्टो कालगओ सत्तमीए उववन्नो, पुंडरीओ पुण पडिपुण्णगलकबोलो सबढसिद्धे उव-दूत तापसय. वृत्ता सवण्णो, एवं देवाणुप्पिया ! वलिओ दुबलो वा अकारणं, एत्थ झाणनिग्गहो कायबो, झाणे निग्गहो परमं पमाणं, तो
दीक्षा उपोद्घाते
वेसमाणो अहो भगवया मम हिययाकूयं नायंति आउट्टो संवेगमावण्णो वंदित्ता पडिगओ, तत्थेव वेसमणस्स एगो।।
सामाणिओ देवो, तेण तं पुंडरीयज्झयणं ओगहियं पंच सयाणि, सम्मत्तं च पडिवन्नो, केई भणंति-सो जंभगो । ताहे ॥३८६॥ भयवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणंति-तुन्भे अम्हं आयरिया, अम्हे तुम्भं सीसा, सामी
भणइ-तुम्ह य अम्ह य लोगगुरू आयरिया, ते भणंति-तुज्झवि अन्नो आयरिओ?, ताहे सामी भयवओ गुणसंथवं3
करेइ, ते पधाविया, देवयाए लिंगाणि उवणीयाणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खवेला य जाया, भयवं भणइभाकिं आणिजउ पारणगंति !, ते भणति-पायसो, भयवं च सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स भरित्ता आगओ,
ताहे भणिया-परिवाडीए ठाह, ते ठिया, भयवं च अक्खीणमहाणसिओ, ते उद्भट्ठिया, पच्छा अप्पणा जिमिओ, तओ ते 31 त सुदुयरमाउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं जेमंताणं गोयमसामिणो तं लद्धिं पासिऊण केवलनाणमुप्पण्णं, है
दिन्नस्स पुण सपरिवारस्स भगवओ छत्ताइच्छत्तं पेच्छंतस्स, कोडिण्णस्स सपरिवारस्स सामि दट्टण केवलनाणं समुप्पण्णं, भयर्व गोयमसामी पुरओ पकडमाणो सामि पयाहिणीकरेइ, तेवि केवलिपरिसं पधाविया, गोयमसामी भणइ-एह सामि
॥३८६॥ वंदह, सामी भणइ-गोयम ! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छामिदुक्कडं करेइ, तओ गोयमसामिस्स
Jain Education International
For Private & Personal use only
www.jainelibrary.org