________________
AAAAAAMKARAN
तित्थ ओहयमणसंकप्पे अच्छइ ।तए ण पुंडरीयस्स धाती तत्थ आगच्छइ,सातं तहा पासिऊण पुंडरीयस्स साहइ, सेवि यह
णमंतेउरपरिवारसंपरिबुडे तत्थ आगच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेत्ता एयं वयासी-धन्नोसि णं तुमं देवाणु
प्पिया! इच्चाइ तं चेव जाव तच्चंपि भणिओ, तुसिणीए चिट्ठइ, तओ पुंडरीओ भणइ-अट्ठो भंते ! भोगेहिं !, सो भणइ-12 दाता! अहो, तते णं को९वियपुरिसे सद्दावित्ता पावपंकेणेव रायाभिसेएण अभिसित्तो, पुंडरीओ सयमेव पंचमुट्ठियं लोयं ४
करेत्ता चाउज्जामं धम्म पडिवज कंडरीयरस आयारभंडं सबसुभसमुदयंपिव गेण्हइ, गिण्हित्ता इमं घोरमभिग्गहं पडि
वजइ-कप्पइ मे थेराणं अंतिए चाउज्जामं धम्म पडिवजित्ता पच्छा आहारित्तए, तओ थेराभिमुहे निग्गए। कंडरीओवि दरसलोलुयाए पणीयं पाणभोयणं आहारेइ, तं च तस्स नो सम्मं परिणयं, उजला वेयणा पाउब्भूया, तओ से रजे रहे|
अंतेउरे य गाढमुच्छिए अकामए कालं किच्चा सत्तमपुढवीए तेत्तीससागरोवमठिइओ नेरइओ जाओ। पुंडरीएवि य णं हाथेरे पप्प तेसिं अंतिए दोच्चंपि चाउज्जामं धम्म पडिवज्जइ, तओ छहक्खमणपारणगे अंते पंते सीयले पाणभोषणे आहा|रिए, तेण य कालाइक्कंतसीयललुक्खअरसविरसेण अपरिणएण वेयणा दुरहियासा जाया, तओणं सो अधारणिजमिदं सरीरगंतिकट्ठ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी-नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोत्थु णं थैराणं भयवंताणं मम धम्मायरियाणं धम्मोवएसगाणं, पुविपि य णं मए थेराणं अंतिए सवे पाणाइवाते पच्चक्खाते जाव सधे परिग्गहे पच्चक्खाते, इयाणिपि य णं तेसिं चेव भयवंताणं अंतिए सबं अकरणिजं जोग पञ्चक्खामि, जंपि य इमं सरीरगं एयंपि चरमेहिं ऊसासनीसासेहिं वोसिरामि, एवं आलोइयपडिकते समाहिपचे कालं किच्चा सबह
KHAKAKARREARSONGS
Jain Education International
For Private & Personal use only
www.jainelibrary.org