SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्यक मल सामायिकाल्य. विषयः श्रीआव- मिति, एवं चोपशान्तमोहादीनां सामायिकत्वप्रतिक्षेपः, तेषां यथोक्तलक्षणक्रियारूपाया यतनाया असम्भवात्, नैग- मस्स्वनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भावनीयः॥ सम्प्रति यदुक्तं-'तं खलु पञ्चक्खाणं आवाए सबदवाणं ति, य. वृत्तो तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामुपदर्शयतिउपोद्घाते ४ पढमम्मि सबजीवा बीए चरिमे अ सबदबाई सेसा महत्वया खलु तदिक्कदेसेण दवाणं ॥ ७९१ ॥ तत्र साक्षान्महाव्रते विषयद्वारेण चिन्त्यमाने (प्रथमे-प्राणातिपातविरमणरूपे आये महाव्रते) सर्वजीवा:-त्रसस्थावरसूक्ष्मे॥४३॥ |तरभेदा विषयत्वेन द्रष्टव्याः, तस्य तदनुपालनरूपत्वात् , द्वितीये मृषावादविनिवृत्तिरूपे चरमे च-परिग्रहविनिवृत्तिलक्षणे दासर्वद्रव्याणि विषयत्वेनावगन्तव्यानि, कथमिति चेत्, नास्ति पञ्चास्तिकायात्मको लोक इति हि मृषावादः सर्वद्रव्यविषयः, तन्निवृत्तिरूपं च द्वितीयं महाव्रतं, तथा परिग्रहोऽपि मूर्छाद्वारेण समस्तद्रव्यगोचरः, तन्निवृत्तिरूपं च पञ्चमं महाव्रतम् , अतो द्वे अप्यशेषद्रव्यविषये, 'सेसा' इत्यादि, खलुशब्दोऽवधारणे, तस्य च व्यवहितः सम्बन्धः, शेषाणि महाव्रतानि द्रव्याणां विषये तदेकदेशनेव,भवन्तीति क्रियाध्याहारः,तेषां द्रव्याणामेकदेशस्तेनैव हेतुभूतेन भवन्ति, नतु समस्तद्रव्यविषयाणि,कथं ?, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् चतुर्थस्य 'रूवेसुवा रूवसहगएसु वा दबेसु' इत्यादिवचनतो रूपरूपसहभगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् षष्ठस्य च रात्रिभोजनविरमणरूपत्वादिति, एवं तावच्चारित्रसामायिक निवृत्तिद्वारेण सर्व द्रव्यविषयं, श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्षद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां विषये श्रद्धानं, तद्रूपत्वात् सर्वविषयमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमःतत्र सामायिकमजीवादिव्युदासेन जीव एवेत्युकं, जीवश्च CHUGARCANABASALSACH ॥४३॥ Jain Education Inter For Private & Personal use only diwww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy