________________
राशिकाः
श्रीआव- प्रोक्त-"समभिरूढो सद्दनयं भणइ-जइ कम्मधारएण भणसि तो एवं भण-जीवे य से पएसे नोजीवे"त्ति, ततः प्रदेश- श्यक मल-हालक्षणो जीवैकदेशो नोजीवः श्रुतेऽप्युक्त इति न कश्चिद्दोषः, एवं षडुलूकेनोक्त आचार्यः प्रतिविधत्ते-यदि नाम तव श्रुतंद या वृत्ती
प्रमाणं ततो यदेवाभिहितं श्रुते तदेवाङ्गीकर्त्तव्यं, न शेष, श्रुते च तत्र तत्र प्रदेशे द्वावेव जीवाजीवलक्षणौ राशी प्रतिपाद्यते,* उपोद्घाते
न तृतीयं नोजीवलक्षणं राश्यन्तरम् , तथा च स्थानाङ्गे सूत्रम्-'दुवे रासी पन्नत्ता, तंजहा-जीवा चेव अजीवा चेत्र,
अनुयोगद्वारेषु-कइविहा णं भंते ! दवा पण्णत्ता, गोयमा! दुविहा पण्णत्ता, तंजहा-जीवदया य अजीवदवा य । ॥४१२॥ उत्तराध्ययनपु-'जीवा चेव अजीवा य, एस लोए वियाहिए' इत्यादि, यदप्युक्तं-'देशनिषेधपरो नोशब्द इत्यादि', तद
प्यसमीक्षिताभिधानं, प्रायेण विवक्षितद्रव्यैकदेशे द्रव्यात्पृथग्भूते नोशब्दः प्रवर्तते, सर्वत्र तथाप्रयोगदर्शनात्, न च पुच्छादिकं गृहकोकिलादिभ्यो भिन्नं, तत्सम्बद्धत्वात्, तथापि हि छिन्नेऽपि गृहकोकिलापुच्छादौ तदन्तराले सम्बद्धा एव । जीवप्रदेशाः सन्ति, तथा सूत्रेऽभिधानात् , तथा च व्याख्याप्रज्ञप्तिसूत्रम्-अह भंते ! कुम्मो कुम्मावलिया गोहा गोहाचलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसि णं दुहा वा तिहा वा संखेजहा वा छिन्नाणं जे अंतरा तेवि णं तेहिं जीवपएसेहिं फुडा, हंता फुडा, पुरिसे णं भंते ! ते(सिं) अंतरे हत्थेण वा पाएण वा कट्ठण वा किलिंचेण वा आमुसमाणे वा संफुसमाणे वा आलिहमाणे वा विलिहमाणे वा अण्णरेण वा तिक्खेण सत्यजाएणं
आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएणं समोडहेमाणे वा तेसिं जीवपएसाणं किंचि आवाहं वा विवाहं वा 8 है उप्पाएइ छविच्छेयं वा करेइ !, तो इणटे समढे, नो खलु तत्थ सत्थं कमइ” इति, अथ यद्यन्तरालेऽपि जीवप्रदेशाः
॥४१२॥
Jain Education letted
For Private & Personal use only
Tww.jainelibrary.org