________________
श्रीआव-18|नत्थि पिया एवमादिणाहियवादी, तत्थ संघसमवातो कतो, तत्थ वादी नत्थि, ताहे संघेण संघाडओ अज्जरक्खियसगासं 18 आयरक्षिश्यक मल
हैपेसितो, ताहे जुगप्पहाणे ते गंतूण तेसिं साहिति, ते य महल्ला, ताहे तेहिं गोट्ठामाहिलो पयट्टितो, तस्स वायलद्धी अधि, तवत्ते इ. य० वृत्तौ
तेण गंतूण सो वादी निग्गहितो, पच्छा सावगेहिं गोट्ठामाहिलो धरितो, तत्थेव वासारत्तं ठिओ, इतो य आयरिया नाम उपोद्घाते चिंतेंति-को गणहरो भवेजा, ताहे दुब्बलियापूसमित्तो समिक्खितो, जो पुण से सयणवग्गो तेसिं गोद्वामाहिलो
गोष्ठामाहिफग्गुरक्खितो वा अभिमतो, ततो आयरिया सबेसद्दावइत्ता दिटुंतं करेंति, जहा तिन्नि कुडा-निप्फावकुडो तेलकुडो घय
दूलनिन्हवः ॥४०॥ कुडो य, ते पुण तिन्निवि हेहाहुत्ता निप्फावा सवेवि निंति, तेल्लमवि नीइ तत्थ पुण अवयवा लग्गति, घयघडे पहुं चेवी
लग्गइ, एवामेव अजो। दुब्बलियापूसमित्तं प्रति सुत्तत्थतदुभएसु निप्फावकुडसमाणो अहं जातो, फग्गुरक्खियं प्रति | तेल्लकुडसमाणो, गोट्ठामाहिलं पति घयकुडसमाणो, अतो मम सुत्तेण अत्थेण य उववेतो दुब्बलियपूसमित्तो तुझं आयरितो भवतु, तेहिं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वट्टितो फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुमे वहियवं,.ताणिवि भणियाणि-जहा तुझे मम वट्टियाणि तहा एयस्सवि बट्टेजह, अविय-अहं कर वा अकए वा न रूसामि, एस पुण न खमेहिई, अतो सुतरामेव एयस्स वट्टेजह, एवं दोवि वग्गे अप्पाहित्ता भत्तं पञ्चक्खाइउं देवलोग गया, गोदामाहिलेण सुयं जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो, (संघेण कहियं- ॥४०॥ दुब्बलियापुस्समित्तो) कुडगदिद्वैतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सबेहिं अन्भुद्वितो, भणितो य-इहं चेव ठाहि, ताहे नेच्छइ, ततो सो बाहिं ठितो अन्ने बुग्गाहेइ, ते न सकेइ बुग्गाहे। इतो अ आयरिया
in Educnannte
For Private & Personal use only
Trainelibrary.org