________________
श्रीआव- त्रयाणां-सम्यक्त्वसामायिकदेशविरतिसर्वविरतिसामायिकानां पूर्वप्रतिपन्नकाः पुनर्नियमेन त्रिष्वपि लोकेषु विद्यन्ते, दिग्द्वारं
कामदापण्डकवनादिष्वपि देशविरतानां तिरश्चां सम्भवात्, चरणस्य-विरतिसामायिकस्य द्वयोः-अधोलोकतिर्यग्लोकयोः य. वृत्ती
नियमात्-नियमेन पूर्वप्रतिपन्नाः, भजनीयाः पुनरू लोके, कदाचिद् भवन्ति कदाचिन्नेति भावः, गतं क्षेत्रद्वारम् । उपोद्घाते
अधुना दिग्द्वारमभिघित्सुर्दिस्वरूपप्रतिपादनार्थमाह-.
नाम ठवणा दविए खित्तदिसा तावखित्त पन्नवए। १४३७॥
सत्तमिआ भाव दिसा सा होअट्ठारसविहा उ (परूवणा तस्स कायद्या)॥८०९॥
नामदिकू स्थापनादिक् द्रव्यदिक् क्षेत्रदिक् तापक्षेत्रदिक् प्रज्ञापकदिक् सप्तमी भावदिक, तस्य नामस्थापना (दि) दिक्सप्त* कस्य प्ररूपणा कर्त्तव्या, पाठान्तरं 'सत्तमिया भावदिसा सा होइट्ठारसविहा उ' सप्तमी भावदिक सा भवत्यष्टादशविधैवेति ।
तत्र नामस्थापने क्षुण्णे, द्रव्यदिवस्वरूपप्रकटनार्थमाह-तेरसपएसियं खलु तावइएसुं भवे पएसेसुं । जं दवं ओगाई जहन्नगं तं दसदिसागं ॥१॥ (विशे. २६९८ आचा. नि. ४१) द्रव्यमेव च दशदिगुत्थापनहेतुत्वादिक द्रव्यदिक, तच्च द्विधा-जघन्यत उत्कर्षतश्च, तत्र त्रयोदशप्रदेशिकं-त्रयोदशप्रदेशवत्, तावत्सु-त्रयोदशसु प्रदेशेषु यद्रव्यमवगाढं भवति तत् जघ-* न्यतो दशदिक्प्रभवं, तच्चैवम्-एकैकः प्रदेशो विदिक्षु, एते चत्वारः,मध्ये त्वेक इत्येते पञ्च, तथा चतसृषु दिक्ष्वायतावस्थितौ
स्वता
|
॥४३७॥ द्वौ द्वाविति, स्थापना-'एकेको विदिसासुं, मज्झे य, दिसासु आयया दो दो' इति, उत्कर्षतस्त्वनन्तप्रदेशात्मक, सातदपि च क्षेत्रमधिकृस्य जघन्यतस्त्रयोदशप्रदेशावगाहम्, एकैकस्मिन्नाकाशप्रदेशे ब्यणुकादीनामनन्ताणुकपर्व
SAMACHAR
SAGE
Jan Education inte
For Private & Personal Use Only
arjainelibrary.org