SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआव- त्रयाणां-सम्यक्त्वसामायिकदेशविरतिसर्वविरतिसामायिकानां पूर्वप्रतिपन्नकाः पुनर्नियमेन त्रिष्वपि लोकेषु विद्यन्ते, दिग्द्वारं कामदापण्डकवनादिष्वपि देशविरतानां तिरश्चां सम्भवात्, चरणस्य-विरतिसामायिकस्य द्वयोः-अधोलोकतिर्यग्लोकयोः य. वृत्ती नियमात्-नियमेन पूर्वप्रतिपन्नाः, भजनीयाः पुनरू लोके, कदाचिद् भवन्ति कदाचिन्नेति भावः, गतं क्षेत्रद्वारम् । उपोद्घाते अधुना दिग्द्वारमभिघित्सुर्दिस्वरूपप्रतिपादनार्थमाह-. नाम ठवणा दविए खित्तदिसा तावखित्त पन्नवए। १४३७॥ सत्तमिआ भाव दिसा सा होअट्ठारसविहा उ (परूवणा तस्स कायद्या)॥८०९॥ नामदिकू स्थापनादिक् द्रव्यदिक् क्षेत्रदिक् तापक्षेत्रदिक् प्रज्ञापकदिक् सप्तमी भावदिक, तस्य नामस्थापना (दि) दिक्सप्त* कस्य प्ररूपणा कर्त्तव्या, पाठान्तरं 'सत्तमिया भावदिसा सा होइट्ठारसविहा उ' सप्तमी भावदिक सा भवत्यष्टादशविधैवेति । तत्र नामस्थापने क्षुण्णे, द्रव्यदिवस्वरूपप्रकटनार्थमाह-तेरसपएसियं खलु तावइएसुं भवे पएसेसुं । जं दवं ओगाई जहन्नगं तं दसदिसागं ॥१॥ (विशे. २६९८ आचा. नि. ४१) द्रव्यमेव च दशदिगुत्थापनहेतुत्वादिक द्रव्यदिक, तच्च द्विधा-जघन्यत उत्कर्षतश्च, तत्र त्रयोदशप्रदेशिकं-त्रयोदशप्रदेशवत्, तावत्सु-त्रयोदशसु प्रदेशेषु यद्रव्यमवगाढं भवति तत् जघ-* न्यतो दशदिक्प्रभवं, तच्चैवम्-एकैकः प्रदेशो विदिक्षु, एते चत्वारः,मध्ये त्वेक इत्येते पञ्च, तथा चतसृषु दिक्ष्वायतावस्थितौ स्वता | ॥४३७॥ द्वौ द्वाविति, स्थापना-'एकेको विदिसासुं, मज्झे य, दिसासु आयया दो दो' इति, उत्कर्षतस्त्वनन्तप्रदेशात्मक, सातदपि च क्षेत्रमधिकृस्य जघन्यतस्त्रयोदशप्रदेशावगाहम्, एकैकस्मिन्नाकाशप्रदेशे ब्यणुकादीनामनन्ताणुकपर्व SAMACHAR SAGE Jan Education inte For Private & Personal Use Only arjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy