SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ गणघराणां ग्रामादि विश्यक छिन्नंमि संसयंमी जाइजरामरणविप्पमुकणं । सो समणो पञ्चइतो ति उ सह खंडियसएहि ॥ ६४१॥ नीमलय- व्याख्या पूर्ववत् । एकादशो गणधरः समासः। मवसरणे उक्ता गणधरसंशयापनयनवक्तव्यता, साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपादनार्थ द्वारगाथामाहखित्ते काले जम्मे गुत्तमगारछउमत्धपरिआए। केवलिअ आउ आगम परिनिवाणे तवे चेव ।। १४२॥ अत्र एकारान्ताः शब्दाः प्राकृतत्वात् प्रथमाद्वितीयान्ता द्रष्टव्याः, ततोऽयमर्थः--गणधरानधिकृत्य क्षेत्रं-जनपदग्रामनगरादि वक्तव्यं, जन्मभूमिर्वाच्येत्यर्थः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, तथा जन्म वक्तव्यं,, जन्म च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ, तथा गोत्रं यत् यस्य तद्वाच्यम्, 'अगारछउमत्थपरियाएं' इति पर्यायशब्दः प्रत्येकमभिसम्बध्यते, अगारपर्यायः-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्क हैवाच्यं, तथा आगमो वाच्यः कस्य क आगम आसीदिति, तथा परिनिर्वाणं वाच्यं-कस्य भगवति सति परिनिर्वाण मासीत्?, कस्य वा भावति परिनिर्वृते इति, तथा तपो वक्तव्यं यथा कि केनापवर्ग गच्छता तप आचरितमिति, चशब्दात् संहननादि च वक्तव्यमिति, गाथासमुदायार्थः ॥ इदानीमवयवार्थः प्रतिपाद्यते, तत्र आद्यद्वारावयवार्था- भिधित्सया प्राह मगहा गुब्बरमामे जाया तिन्नेव गोयमसगुत्ता । कुल्लागसन्निवेसे जाउ वियत्तो मुहम्मो अ ॥१४॥ ॥३३७॥ Jain Education International For Private & Personal Use Only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy