SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीआव- आहारककाययोगवति देशविरतिरहितानि त्रीणि सामायिकानि पूर्वप्रतिपन्नानि नियमतः सन्ति, प्रतिपद्यमानानि नैव, देशवि-६ किमिइराक मल- रतिसामायिकं तु नोभययथापि, तैजसकार्मणकाययोगे केवलेऽपान्तरालगतावाद्यसामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य है। तिद्वारे 4. दृत्ती भाज्यं, प्रतिपद्यमानं तु नास्ति, केवलिसमुद्घाते पुनः सम्यक्त्वचारित्रसामायिके प्राक्प्रतिपन्ने नियमतो विद्यते, प्रतिपद्यमाने योगोउपोद्घातातुन स्तः, देशविरतिसामायिकं तूभयविकलं, मनोयोगे केवले न किञ्चित् , तस्यैवाभावात् , एवं वाग्योगेऽपि, काययोगेऽपि पयोगी * केवले न किञ्चित् , 'उभयाभावो पुढवाइएसु' इति वचनात् , कायवाग्योगद्वये तु सम्यक्त्वश्रुते प्राक्प्रतिपन्नतामधिकृत्य ॥४४५॥ भवेतां, द्वीन्द्रियादिषु जन्मकाले सास्वादनसम्यक्त्वसम्भवात् , प्रतिपद्यमाने तु न स्तः, देशविरतिसर्वविरतिसामायिके उभयविकले । द्वारम् । 'उवयोगदुगंमि चउरो पडिवजे' इति साकारानाकाररूपे उपयोगद्वये प्रत्येकं चत्वार्यपि सामायिकानि प्रतिपद्यमानानि सम्भवन्ति, प्राक्प्रतिपन्नानि नियमतः, आह-'सबातो लद्धीओ सागारोवयोगोवउत्चस्स भवंतीत्यागमवचनादनाकारोपयोगे सामायिकलब्धिविरोधः, नैष दोषः, तस्यागमवचनस्य प्रवर्द्धमानपरिणामजीवविषयत्वात्, अवस्थितोपशमिकपरिणामापेक्षया चानाकारोपयोगेऽपि सामायिकलब्धिप्रतिपादनमविरुद्धं, तथाहि-अंतरकरणे चतस्रोऽपि *सामायिकलब्धयो वर्ण्यन्ते, तस्मिंश्चान्तरकरणे औपशमिकः परिणामोऽवस्थितो, वृद्धिहान्यसम्भवात् , मिथ्यात्वोदयामा वाद्धि न परिणामस्य हानिः, सम्यक्त्वपुद्गलोदयाभावाच्च न वृद्धिः, ततः सोऽवस्थितपरिणामः सन् सम्भवत्यनाकारोप- ४४५॥ योगेऽपि लभमानः सामायिकचतुष्टयमिति, आह च भाष्यकृत्-सबातो लद्धीतो जइ सागारोवयोगभावम्मि । इह कह*मुवयोगदुगे लब्भइ सामाइयचउक्कं ॥ २७३१-३०८९ विशे०॥ सो किर नियमो परिवहमाणपरिणामयं पड़ इहंतु । जोऽव MAMERICA Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy