________________
आवश्यके अधामूत्तों न तर्हि वैचिच्यहेतुर्देहकारणं च अमूर्त्तत्वात् गगनवत् , अथ वस्तुधर्मः स्वभाव इति पक्षस्तत्रापि विकल्पद्वयं,
कर्मवादे श्रीमलय-
11 लिस ह्यात्माख्यवस्तुधर्मो वा स्याद्वस्त्वन्तरधर्मों वा!, तत्रात्माख्यवस्तुधर्मत्वे देहादिकारणत्वानुपपत्तिरमूर्तत्त्वात् गगनवत्,
द्वितीयो समवसरणे वस्त्वन्तरधम्मत्वेऽपि विकल्पयुगलप्रवेशः, तद्धि वस्त्वन्तरममूर्त वा स्यान्मूर्त वा !, अमूर्त्तत्वे तद्धर्मोऽप्यमूर्त इति पूर्व
गणधरः वत् देहादिकारणत्वायोगः, अथ मूर्त तर्हि स मूर्तवस्तुधर्मः पुद्गलपर्याय एवान्यस्य मूर्तवस्तुधर्मत्वायोगात्, कर्मापि ॥३२२॥ च पुद्गलपर्यायानन्यरूपमिति कर्मसिद्धिः। अन्यच्च-समानेऽपि च सेवाद्यारम्भे समानेऽपि च स्वामिचित्तपरिज्ञानादि
रूपे तदुपाये यः खलु परस्परं मनुष्याणां फलभेदः स हेत्वन्तरं विना न युक्तिमित्रिं, कारणभेदमन्तरेण कार्यभेदायोगात्, ततो यदेव तत्र किश्चनापि हेत्वन्तरं तत्कमेति प्रतिपत्तव्यम्, उक्तञ्च-"तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥१॥ तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः॥२॥(शाखवा.) आगमगम्यं चैतत् , 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणे ति श्रुतिवचनप्रामाण्यात्, अथ कर्मास्तीति प्रतीमा, तच्च कर्म पुद्गलस्वरूपं नामूर्तमिति कथं प्रतिपत्तव्यम् !, उच्यते, अमू
त्वे सति ततः सकाशादात्मनामनुग्रहोपघातासम्भवादाकाशादिवत्, न खल्वाकाशमात्मनामनुग्रहमुपपातं वा विधातु-16) मलममूर्तत्वादेवं कापि स्वात्, एतेन यदवोचन् सौगता:-वासना कर्मेति, तदपि प्रतिक्षिप्तम्, वासनाया अमूर्चत्वे
॥३२॥ नोकदोषानतिक्रमात्, उक्तंच-“अन्ने उ अमुत्तं चिय (केई अमुत्तमेव उ) कम्म मन्नति वासणास्वं । तं चन जुजाइ तन्नो उवघायाणुग्गहाभावा॥॥नागासं उवघार्य अणुरगहं वावि कुणइ सचाणमित्यादि" (धर्म, १२७८) अन्यच्च
45
Jain Education in
For Private & Personal use only
T
w
.jainelibrary.org