SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीआव इत्यर्थः, सहते-अन्तरोदिताः, उपलक्षणमेतत् तेबोपधानापलापिनोऽपि, निण्हया खलु ति तीर्थकरभाषितमर्थममिनिवे- मिन्टवाना. श्यक मला शात् निन्हवते-प्रपञ्चतोऽपलपन्तीति निन्हवाः, एते च मिय्यादृष्टयः सूत्रोकार्थापलपनात्, उक्तं च-"सूत्रोक्तस्यैक- माचार्या य. वृत्ती स्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूर्य हि नःप्रमाणं जिनाभिहितम् ॥१॥" खल्विति विशेषणे, किं* उपोद्घाते विशिनष्टि ?-एते साक्षादुपाता उपलक्षणसूचिताश्च देश विसंवादिनो द्रव्यलिङ्गेनामेदिनो निन्हवाः, वोटिकास्तु वक्ष्य माणाः सर्वविसंवादिनो द्रव्यलिङ्गतोऽपि भिन्ना निन्हवा इति, तीर्थे वर्द्धमानस्य, पाठान्तरं 'एतेसि निग्गमणं वोच्छामि ॥४०॥ अहाणुपुबीए' इति ॥ साम्प्रतं येभ्य एते सप्त समुत्पन्नास्तान प्रतिपादयन्नाह बहुरय जमालिपभधा जीवपएसा य तीसगुत्ताओ। अश्वत्ताऽऽसाढाओ सामुच्छेआऽऽसमित्ताओ ॥ ७७९॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती। थेरा य गुट्ठमाहिल पुट्टमबद्धं परूविति ॥७८०॥ वहुरता जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदा अश्वमित्रात्, गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं, कम्मति गम्यते, प्ररूपयन्ति, पाठान्तरं-पुट्ठमवद्धं परूविंसु' किमुक्तं भवति-अबद्रिका गोष्ठामाहिलात, संजाता इति ॥ साम्पतमेते निन्हवा येषु स्थानेषूत्पन्नास्तानि प्रतिपादयन्नाह ॥४०॥ सावत्थी उसमपुरं सेअविमा मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नयराई। ७८१॥ जमालिप्रमवानां निहवानां उत्पत्तिस्थानं श्रावस्ती, तिष्यगुप्तप्रमवानामृषभपुरं, भव्यक्तमतानां श्वेतक्किा, सासुच्छे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy