________________
आवश्यक श्रीमलयसमवसरणे
॥३६॥
SANKARACऊऊक
कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टाव्यतिरेकेणापि न कारणद्वारे भवति, तस्याश्च चेष्टाया वेमादि कारणं, ततो निमित्तस्येदं नैमित्तं तदेव कारणं नैमित्तकारणमिति ।
द्विविधषसमवाइअसमवाई छविह कत्ता य करण कम्मं च । तत्तो अ संपयाणाऽपयाण तह सन्निहाणे अ॥ ७३८॥
डिधकारसम्-एकीभावेऽवशब्दः-अपृथक्त्वे अयू गतौ इण् गतौवा, ततश्च एकीभावेनापृथग्गमनं समवायः-संश्लेषः, स येषां वि
णानि द्यते ते समवायिनः-तन्तवो, यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं, तन्तुसंयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनः त एव कारणं असमवायिकारणं, आह-तव्यादिप्रकारत्रयेऽपि यथोकप्रकारेणार्थस्याभेद एव ततः किं भेदेनोपन्यासः ?, नैष दोषः, संज्ञाभेदेन तन्त्रान्तराभ्युपगमप्रदर्शनफलत्वादस्य, अथवा षड्विधं कारणं, अनुस्वारलोपोऽत्र द्रष्टव्यः, करोतीति कारणमिति व्युत्पत्तेः, स्वेन व्यापारेण यत् कार्येषूपयुज्यते तत् कारणं, तच्च षड्विधं-पट्प्रकार, कथमित्याह-कर्ता च कारणं, तस्य कार्येण स्वातन्येणोपयोगात्, तमन्तरेण विवक्षितकार्यानुपपत्तेः, अभीष्टकारणं च तत्, ततश्च घटोत्पत्तौ कुलाला कारणमिति, तथा करणं-मृत्पिण्डदण्डसूत्रादिकं घटस्य कारणं, साधकतमत्वात् , तथा क्रियते, निवर्त्यते यत् तत्कर्म-क्रियाफलमित्यर्थः, उकं च-"निर्वय॑ । वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । तद् दृष्टादृष्टसंस्कार, कर्म कर्नुर्यदीप्सितम्॥१॥" तदपि च कारणं, आह-तत्क-५ ॥३६॥ यमेतदलब्धात्मलाभंतदाकारणमिति, उच्यते, कार्यनिर्वर्त्तनक्रियाविषयतया तस्योपचारात् कारणता, मुख्यवृत्त्या चासो कार्यगुणमपेक्ष्य कर्मकारणं, तथा सम्प्रदानं तस्य कर्मणाऽभिप्रेतत्वात् , तमन्तरेण तस्याभावात् , तथा अपादानं कारणं,
Jain Education Inter
For Private & Personal use only
Mw.jainelibrary.org