________________
॥ द्वितीयभागः ॥ साम्प्रत समवसरगमकन्यतां प्रयश्चत प्रतिपिपादविषुरिमां द्वारगाथामाहसमुसरणे केवइआ रूव पुच्छ बागरण सोअपरिणामे । दाणं च देवमल्ले मल्लाऽऽणयणे उवरि तित्थं ॥५४३॥
प्रथमं समवसरणविषयो विधिर्वक्तव्यः, ये देवा यत्प्राकारादि यद्विधं यथा कुर्वन्ति तथा वक्तव्यमिति भावः, 'केवइयत्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वे वा साधुना आगन्तव्यम्, 'रूब'त्ति भगवतो रूपं व्यावर्णनीयं, 'पुच्छत्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्या उत्तरं च वक्तव्यं, कियन्तो वा हद्दतं संशयं पृच्छन्तीति, 'बागरणं ति व्याकरणं भगवतो वक्तव्यं यथा युगप
देव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छवागरणं ति एक वा द्वारं, पृच्छायां व्याकरणं तद्वक्तव्यं, 'मोयपरिपणामोत्ति श्रोतुश्च परिणामः श्रोतृपरिणामः स वक्तव्यो, यथा सर्वश्रोतणां भागवती वाक् स्वभाषया परिणमते, 'दानं
चेति वृत्तिदानं प्रीतिदानं च कियत्प्रयच्छन्ति चक्रवर्त्यादयस्तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं, 'देवमल्लेत्ति गन्धप्रक्षेपाद्देवानां सम्बन्धि माल्यं देवमाल्यं-बल्यादि कः करोति, कियत्परिमाणं चेत्यादि, 'मल्लाणयणे'त्ति माल्यानयने यो प्राविधिरसौ वक्तव्यः, 'उपरि तित्यति उपरि पौरुष्याः, किमुक्तं भवति -पौरुष्यामतिक्रान्तायां तीर्थमिति-प्रथमगण
आ.स.५१
Jain Educatan international
For Private & Personal Use Only