SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥४३२॥ GARCANESANCHAR | तस्यानुपलभ्भात, तथाहि-नास्ति गुणातिरिको जीवः, प्रमाणेनानुपलब्धेः, रूपाद्यर्थान्तरभूतघटवत्, यदप्युक्तं प्राक| सामायि'आत्मा खलु सामायिक मिति तदपि यदेतत् ज्ञानादित्रिकरूपं सामायिकं स एव जीवस्य गुण इतिकृत्वा उपचारतो- द्रव्यपभिहितं, यथा शुक्लः परः पीता हरिद्रा कृष्णो भ्रमर इति, तत्त्वतस्तु स एव गुणः सामायिकमिति ॥ सम्प्रति पर्यायार्थिक योयएव स्वं पक्षं समर्थयमान आह विचारः उप्पज्जति वयंति य परिणामति अ गुणा न दवाई । दधप्पभवा य गुणा, न गुणप्पभवाइं दवाइं ॥ ७९३ ॥ उत्पद्यन्ते-उत्पत्तिमासादयन्ति व्ययन्ते-विनाशमुपगच्छन्ति, चशब्दः समुच्चये, तथा परिणमन्ति-सङ्ख्यातीतानि तारतम्यानि अनुभवन्ति प्रतिक्षणम् , अन्यथाऽन्यथा प्रायस्तरतमभावात् , चशब्द एवकारार्थः, स चावधारणे, तस्य चैवंद प्रयोगो-गुण एव, न द्रव्याणि, तेषामाकालमेकरूपत्वेनावस्थानाभ्युपगमात्, उक्तं च-"जीवे दवट्ठयाए सासए पज्जवढयाए असासए" इति, ततस्त एव गुणास्तत्त्वतः सन्ति, उत्पादव्ययपरिणामोपेतत्वात् , पत्रगतनीलतारक्ततादिवत् , तदतिरि-13 कस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वात्, गगनेन्दीवरवत्, उक्तं च-"उप्पायविगमपरिणामतो गुणा पत्तनीलयाइव । संति न उ दवमिह तबिरहातो खपुषंव ॥१॥" (विशे. २६४९) किंच-दवप्पभवा व गुणा' द्रव्यात्प्रभवः-उत्पादो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, किन्तु परस्परप्रत्ययभावप्रभवाः, 'न गुण-18 ॥४३२॥ प्पभवाइं दवाई' इति अत्रापि नेति सम्बध्यते, नापि गुणप्रभवानि द्रव्याणि, तेषां नित्यत्वेनाभ्युपगमात्, ततो न द्रव्याणां कारणत्वं नापि कार्यत्वमिति तदभावः, सतो नियमेन कारणरूपतया कार्यरूपतया वा सम्भवात् , तथा च नास्ति परा Jain Education Inter For Private & Personal use only Ruw.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy