________________
धम्मज्झयभूसियं इमं वइर!। गेण्ह लहुं रयहरणं कम्मरयपमजणं धीर !॥१॥ ताहे तेण तुरियं गंतूण गहियं, लोगेण दू'जयइ धम्मो'त्ति उक्किटिसीहनादो कतो, ताहे सा माया चिंतेइ-मम पई भाया पुत्तो य पबइतो, अहंपि किं अच्छामि?,
एवं सावि पवइया। ४|जो गुज्झगेहिं पालो निमंतिओ भोयणेण वासंते। नेच्छह विणीयविणओ तं वहरिसिं नमसामि ॥७६५ ॥ । यो बालः सन् गुह्यकैर्देवैर्वपति सति, पर्जन्य इति गम्यते, भोजनेन निमन्त्रितो, नेच्छति विनीतविनयो, वर्तमाननिर्देशस्त्रिकालविषयं सूत्रमिति प्रदर्शनार्थः, पाठान्तरं वा 'नेच्छंसु विणयजुत्तो' इति, 'तं वइररिसिं नमसामि' तं, वज्रऋर्षि नमस्यामि, एष गाथासमुदायार्थः, अवयषार्थः कथानकादवसेयः, तच्चेदम्-सो जाहे थणं न पियइ ताहे पवावितो, साहुणीण चेव पासे अच्छइ, तेण तासिं पासे एक्कारस अंगाणि कण्णाहेडेण गहियाणि, पयाणुसारी सो भयवं, ताहे अट्ठ-| वरिसओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे अच्छइ, आयरिया य उजेणिं गया, तत्थ अहोधारं वासं
पडइ, तया से पुवसंगइया जंभगा तेणंतेणं वोलेंता तं पेच्छंति, ताहे परिक्खानिमित्तमोइण्णा, वाणियगरूवेण बलद्देत्ता देउवक्खडंति, सिद्धे निमंतंति, ताहे पट्टितो जाव कणगफुसियमस्थि ताहे पडिनियत्तइ, ताहे संठाइ, पुणो सद्दावेंति, मततो वइरो गंतूण भिक्खाए निणियाए उवउत्तो-दवतो पूसफलाइ खेत्ततो उजेणी कालओ पाउसो भावतो धरणिछिवण8नयणनिमेसाइरहिया पहहा तुट्ठा य, ताहे देवत्ति काऊण नेच्छइ, देवा तुट्ठा भणंति-तुमं दामागया, पच्छा वेउ-15
वियविज्ज देंति,
KARACHARACCRECTRICK
Jain Education International
For Private & Personal use only
www.jainelibrary.org