SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आवश्यके नासौ प्रत्यक्षेण परिगृह्यते, अतीन्द्रियत्वात् , नाप्यनुमानेन, यतस्तल्लिङ्गलिङ्गिसम्बन्धपूर्वकं, न चात्र लिङ्गस्य लिडिनाही जीवसिश्रीमलय सह सम्बन्धः प्रत्यक्षगम्यो, लिङ्गिनोतीन्द्रियत्वात् , नाप्यनुमानगम्योऽनवस्थाप्रसक्तः, तदपि हि लिङ्गलिङ्गिसम्बन्धग्रहणसमवसरणे बापूर्वकं, तत्रापि चेयमेव वार्ता इत्यनवस्थानुषङ्गः। नाप्यागमगम्यः, परस्परविरुद्धार्थतया तेपामागमान प्रमाणत्वाभावात, तथाहि-केचिदेवमाहः-एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, बदन्त्यबहुश्रुताः॥१॥ ॥३१४॥ इत्यादि, अपरे प्राहु:-"न रूपं भिक्षवः पुद्गला"इत्यादि, पुद्गले रूपं निषेधयन्ति, अमूर्च आत्मेत्यर्थः, अन्ये पुनरेवं 'अकर्ता निर्गुणो भोका'इत्यादि, अपरे एवं-“स वै अयमात्मा ज्ञानमय'इत्यादि, नचैते सर्व एव प्रमाणं, परस्परविरोधेन, एकार्थाभिधायिपरस्परविरुद्धवाक्यपुरुषवातवत् , अतो न विद्मः-किमस्ति नास्तीत्ययं तवाभिप्राया, तब वेदपदानां चार्थ न जानासि, घशब्दात् युक्किं हदयं च, तथाहि वेदपदानामयमर्थ:-विज्ञानपन एवेति ज्ञानोपयो. गदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघना, प्रतिप्रदेशमनन्तविज्ञानपर्यायसहातात्मकत्वाद्वा विज्ञानघनः, एक्शन्दोऽवधारणे विज्ञानघनादनन्यत्वात् विज्ञानघन एव, एतेभ्यो भूतेभ्यः-क्षित्युदकादिभ्यः समुत्थायकथञ्चिदुत्पद्येति, घटविज्ञानपरिणतो हि आत्मा घटाद् भवति, तद्विज्ञानक्षयोपशमस्य तत्सापेक्षस्वाद्, अन्यथा निरालम्बनवया तस्य मिथ्यात्वप्रसक्तः, एवं सर्वत्र भावनीयं, तत उकं तेभ्यः समुत्थाय कथञ्चिदुत्पद्येति, पुनस्तान्येव-भूतानि ॥३१४० 'अनु विनश्यति' तेषु विवक्षितेषु भूतेषु व्यवहितेषु अपगतेषु वा आत्मापि तेन विज्ञानघनात्मना उपरमतेऽन्यविज्ञानात्मना उत्पद्यते, यदिवा सामान्यचैतन्यरूपतयाऽवतिष्ठते इति, न प्रेत्य संज्ञाऽस्ति-न प्राकनी घटादिविज्ञानसंज्ञाऽअतिशते, नघनः, एक्शन्दोवानन्यत्वात् आत्मा विज्ञादपदानामयमर्थः Jain Education inte For Private & Personal Use Only Krjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy