SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ - श्रीआव- तत्र ऋजु पूर्वोक्तवऋविपर्ययादभिमुखं श्रुतं तु-ज्ञानं, अभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्, तथाहि- ऋजुसूत्रश्यक मल- एप मन्यते यदतीतमनागतं वा तत् यथाक्रम विनष्टत्वादलब्धात्मलाभत्वाच्च नार्थक्रियासमर्थ, नापि प्रमाणगोचरः, शब्दी य. वृत्ती अथवा क्रियासमर्थ प्रत्यक्षादिप्रमाणपथमवतीणं वस्तु, न शेषम्, अन्यथा खरविषाणादेरपि वस्तुत्वप्रसकेः, ततोऽर्थक्रिउपोदयायासामर्थ्य विकलत्वात् प्रमाणपथातीतत्वाच्च नातीतमनागतं वा वस्तु, यदपि च परकीयं वस्तु तदपि परमार्थतोऽसत्, निष्प्रयोजनत्वात् , “न विगयमणागयं वा भावोऽणुवलद्धितो खपुप्फ व । न य निप्पओयणाओ परकीयं परधणमिती॥३७५॥ ॥१॥” (वि. २२२५ ) ति, एष च ऋजुसूत्रो वार्त्तमानिकं वस्तु प्रतिपद्यमानो लिङ्गवचनभिन्नमप्येक प्रतिपद्यते, तत्रै कमपि त्रिलिङ्ग यथा तटस्तटी तटं, तथैकमपि एकवचन द्विचनबहुवचनवाच्यं, यथा गुरुर्गुरवः गोदौ ग्रामः आपो जलं15 दाराः कलत्रमित्यादि, निक्षेपचिन्तायां नामस्थापनाद्रव्यभावरूपाश्चतुरोऽप्यसौ निक्षेपानभिमन्यते, उक्तं च-"तम्हा निययं संपइकालीणं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवजइ वत्थुमुज्जुसुतो ॥१॥” (दि. २२२६) उक्त। ऋजुसूत्रः, सम्प्रति शब्दनयमाह- .. - इच्छइ विसेसिययरं पञ्चप्पण्णो नओ सद्दो॥७५१॥ इच्छति-प्रतिपद्यते विशेषिततरं-नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं ॥३७५॥ वर्तमानं नयः शब्दः, शब्द्यते-प्रतिपाद्यते वस्त्वनेनेति शब्दः-शब्दस्य वाच्योऽर्थः स एव येन नयेन तत्त्वतो गम्यते न शेषःस नय उपचारात् शब्द इत्युच्यते, अस्य च द्वितीयं नाम साम्प्रत इति, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, तथाहि-एषोऽपि Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy