________________
श्रीआव- श्यक मलय. वृत्ती उपोद्घाते
॥३८४॥
SANSKRRORAC%E
पाएसु पडिओ, उढिओ भणइ- कहिं वच्चह !, एह तित्धगरं वंदह, ताहे सामी भणइ-गोयमा ! मा केवली आसाएहि, वनस्वाताहे आउट्टो खामेइ, संवेगं च गतो, तत्थ गोयमसामिस्स संका जाया, माऽहं न सिज्झेजामित्ति ।
| मिचरितं | इतो य अणागए गोयमसामिम्मि सामिणा पुर्व वागरियं, जहा-जो धरणिगोयरो अट्ठावयं विलग्गइ चेइयाणि य* वंदइ सो तेणेव भवग्गहणेणं सिज्झइ, तं च देवा अण्णमण्णस्स कहिंति, तओ गोयमसामी तं देववयणं सुणिय पुनमाभोगिऊण चिंतेइ-अट्ठावयं वच्चामि, तस्स हिययाकूयं जाणिऊण तावसा संवुज्झिस्संति एयस्सवि धीरया भविस्सइत्ति भणइ-वच्च गोयम ! अट्टावयं चेइयवंदओ, ताहे भगवं गोयमो हहतुट्ठो सामि वंदित्ता गओ अहावयं, तत्थ य अट्ठावए जणवायं सोऊण तिन्नि तावसा पत्तेयं पंचसयपरिवारा अट्ठावयं विलग्गामीति तत्थ किलिस्संति, तंजहाकोडिन्नो दिनो सेवालो, कोडिन्नो सपरिवारो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढम मेहलं विलग्गो, दिन्नो छ8 छटुं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं बिलग्गो, सेवालो अङ्कमममं काऊण जो सेवालो सयमचित्तीभूओ तमाहारेइ, सो तइयं मेहलं विलग्गो, एवं ते ताव किलिस्संति, इओ य भगवं गोयमसामी ओरालसरीरो हुयवहतडितरुणरविकिरणतेओएइ,ते तं एजंतं पासिऊण भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिइ जं अम्हे महातवस्सी सुक्का भुक्खा न तरामो विलग्गिउं,भयवंच गोयमो जंघाचारणलद्धीए लूयापुडगंपि निस्साए उहूं उप्पयइ, तं उप्पयंतं ते पलोयंति, एस आगतो एस अईसणं गतोत्ति, एवं ते तिन्निवि विम्हिया पसंसंति, अच्छंति य पलोएंता
Jain Educaton inte
For Private & Personal Use Only
ainelibrary.org