________________
आवश्यके हायभिकाङ्क्षदिरपूर्वार्थश्रवणतो हर्षागतः, आगतहर्षरित्यर्थः, हर्षोत्कर्षवशादेव विस्मितमुखः तथा अन्येषां संवेगकरणादिना व्याख्यानश्रीमलय- हर्ष जनयद्भिः श्रोतव्यम् । एवं च तैः शृण्वद्भिर्गुरोरतीव परितोषप्रकारेण प्रकृष्टेन आपाधते, ततः किमित्याह
विधिः समवसरणे
। गुरुपरितोसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥७०९॥
| गुरुपरितोषगतेन-परितोषप्रकारेण, प्रकृष्टेन गुरुपरितोषणेत्यर्थः, सोऽपि कथमित्याह-गुरुभक्या-आन्तरप्रीतिविशेष॥३५२॥ रूपया तथैव विनयेन च-देशकालाद्यपेक्षया यथोचितप्रतिपत्तिकरणलक्षणेन, किमित्याह-सम्यक् सद्भावप्ररूपणया ईप्सि-10
तसूत्रार्थयोः क्षिप्रं-शीघ्रं पारं समुपयाति ॥
वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदति तओ जिटुं अन्ने पुवंचिय भणंति ॥ ७१०॥ व्याख्यानसमाप्तौ श्रोतारः कायिक्यादीनां योग-व्यापारं कृत्वा ततो ज्येष्ठम्-अनुभाषकं, चिन्तापकमित्यर्थः, वन्दन्ते द्वादशावर्त्तवन्दनकेन, अन्ये आचार्योः पुनरेवमभिदधति-किल पूर्वमेव व्याख्यानारंभकाले गुरुवन्दनानन्तरं ज्येष्ठं वन्दन्ते इति । द्वारगाथापश्चार्द्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहचोएइ जओ (जइहु) जिट्ठो कहंचि सुत्तत्थधारणाविगलो। वक्खाणलद्धिहीणो निरत्ययं वंदणं तम्मि ॥१२॥ चोदयति यदि हु-निश्चितं ज्येष्ठः कथञ्चित् कथमपि 'सूत्रार्थधारणाविकल: गुरुव्याख्यातार्थसूत्रार्थावधारणाश
॥५२॥ किरहितः, सूत्रार्थधारणशकिमानपि यदि व्याख्यानलब्धिहीनस्ततस्तस्मिन् निरर्थकं वन्दनकं, तत्फलस्ख प्रत्युच्चारण: अवषयाभावादिति
ein Education Inter
For Private & Personal use only
www.jainelibrary.org