SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अह वयपरियाएहि लहुओऽवि हु भासओ इह जिहो।रायणियवंदणे पुण तस्सवि आसायणा भंते !॥१२॥ अथ मन्येथा-वयापर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, ननु तर्हि भदन्त ! रत्नाधिकवन्दने पुनस्तस्याप्याशातना प्रामोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोः वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशयाह जइवि वयमाइएहि लहुओ सुत्तत्यधारणापडुओ। वक्खाणलद्धिमं जो सुचिय इह धिप्पए जिहो । ७१३ ॥ PI यद्यपि वयआदिभ्यां-वयापर्यायाभ्यां लघुस्तथापि यःसूत्रार्थधारणापटुः व्याख्यानलब्धिमांश्च, चशब्दलोपोऽत्र द्रष्टव्यः, स एवेह-अनुभाषकप्रस्तावे ज्येष्ठः परिगृह्यते ॥ आशातनादोषपरिहारार्थमाहआसायणावि नेवं पडुच्च जिणवयणभासि जम्हा । वंदणयं रायणिए तेण गुणेणं तु सो चेव ॥ ७१४॥ जिनवचनभाषणं प्रतीत्य एवम्-उक्केन प्रकारेणाशातनाऽपि तस्य नोपजायते,यस्माद्वन्दनकरत्नाधिके,अर्हद्वचनव्याख्यानलक्षणेन तेन गुणेन सोऽप्यनुभाषको रत्नाधिक एव । सम्प्रति प्रसङ्गतोवन्दनविषय एव निश्चयव्यवहारनयमतप्रदर्शनायाहन वओ इत्थ पमाणं न य परिआओऽपि निच्छयनएणं। ववहारओ उ जुबइ उभयनयमयं पुण पमाणं ॥७१५॥ न वय-अवस्थाविशेषलक्षणं अत्र-वन्दनकविधौ प्रमाणं, न च पर्यायोऽपि-प्रव्रज्याप्रतिपत्तिलक्षणो निश्चयनयमतेननिश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमितिसंदेहापनोदार्थमाह-उभयनयमतं पुना-द्वावपि प्रमाणमिति भावः। प्रकृतमेवार्थ समर्थयमान आह सोऽप्यनुभाषकोणाशातनाऽपि तस्योपरतण गुणेणं तु सोरेन %AMRA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy