SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आवश्यके निच्छयओ दुन्नेयं को भावे कम्मि वटए समणो ? । ववहारओ अ कीरइ जो पुत्वठिओ चरित्तम्मि ॥ ७१६ ॥ | भाषमाणाप्रीमलय. निश्चयतो दुज्ञेयं-कः कस्मिन् प्रशस्तेऽप्रशस्ते वा भावे वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततोऽनतिशयिनो वन्दन- ज्येष्ठस्य समवसरण करणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथमं प्रव्रजितः वन्दनं सन् अनुपलब्धातिचार इति ॥ आह-सम्यक्तद्भावापरिज्ञाने सति किमित्येवं क्रियते ?, उच्यते, व्यवहारप्रामाण्यात्, ॥३५॥ तस्यापि च बलवत्त्वात् , तथा चाह भाष्यकार: |ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरिहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥१३७॥ + व्यवहारोऽपि बलवान् यत्-यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि अर्हन्नपि-केवल्यपि वन्दते, अपिशब्दः अत्रापि संवध्यते, किं सदा?, नेत्याह-जा होइ अणाभिन्नो' ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दते इत्याप्रह-जानन् धर्मातामेतां, व्यवहारनयवलातिशयलक्षणामिति ॥ (भा०१२३ हा०)॥आह-यद्येवं सुतरां वयापर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तं आशातनाप्रसङ्गात्, उच्यतेइत्थ उ जिणवयणाओ, सुत्तासायणबहुत्तदोसाओ। भासंतजिगस्स उ कायचं होइ किइकम्मं ॥ ७१७ ॥ ॥३५॥ अत्र तु-व्याख्याप्रस्ताववन्दनाधिकारे जिनवचनात्-तीर्थकरोक्तत्वात् , तथा अवन्द्यमाने सूत्राशातनादोषबहुत्वात् भाषमाणज्येष्ठस्य, तुरेवकारार्थः, स चैवं योज्यः-प्रत्युच्चारणसमर्थस्यैव, किम्?-कर्त्तव्यं भवति, कृतिकर्म-वन्दनकमिति 258-9%85% Jain Educator international For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy