SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ छिन्न मयंमी जाजरामरणविप्पमुक्केण । सो समणो पबहओ पंचहिं सह खंडियसएहिं ।। ६०५॥ व्याख्या पूर्ववत् । द्वितीयो गणधरः समाप्तः ॥ श्रीमलयसमवसरणे शरीरभिन्न. जीवसिद्धिः वायुभूतिः अथ तृतीयस्य गणधरस्य वायुभूतेर्वक्तव्यतामभिघित्सुराह ते पपइए सो तइओ आगच्छई जिणसगासं । वच्चामि ण बन्दामि वंदित्ता पजुवासामि ॥ ६०६ ॥ तौ इन्द्रभूत्यग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो-वायुभूतिनामा द्विजोपाध्यायो जिनसकाशमागच्छति, सातिशयनिजबन्धुद्वयनिष्क्रमणाकर्णनादपगताभिमानो भगवति सञ्जातसर्वज्ञप्रत्ययः सन्नेवमवाधारयत्-व्रजामिण इति वाक्यालङ्कारे तथा वन्दे भगवन्तं वन्दित्वा पर्युपासे इति ॥ अपरं च किं विकल्प्य समागतोऽसावित्याहसीसत्तेणोवगया संपइ इंदग्गिभूइणो जस्स। तिहअणकयप्पणामो स महाभागोऽभिगमणिजो॥१३१ भा०॥ तदभिगमवंदणनमंसणाइणा हुज्ज पूअपाचोऽहं । वुच्छिन्नसंसओ वा वुत्तुं पत्तो जिणसगासं॥१३२ भा०॥ गाथाद्वयमपि सुगम, पूतपापो-विशुद्धपापोऽपगतपाप इत्यर्थः॥ ततः किमित्याह आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्नुसचदरिसीण ॥ ६०७॥ ___ अस्या व्याख्या प्रागिव ॥ इत्थं सगौरवमाभाषितोऽपि भगवता सकलत्रैलोक्यातिशायिनी तस्य रूपादिसमृद्धिममिसमीक्ष्य क्षोभादसमर्थो हगतं संशय प्रष्टुं विस्मयातूष्णीमाश्रितः पुनरप्युक्तः, किमित्याह +KCEKACRA V||३२३॥ Jain Education Inte l For Private & Personal use only XMjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy