SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीआव- तिरियसवरादयो नणु हवंति निरयोवगा बहुसो ॥२॥ अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहिय-1 बोटिकश्यक मलकाप्पाणो कम्ममलमणंतमजंति ॥ ३॥ देहत्थवत्थमलाणुलेवणाभरणधारिणो केई । उवसग्गाइसु मुणयो निस्संगा केवलमु-18 सम्पाइसु मुणया निस्सगा कवलमुनिरासः य. वृत्ती वेति ॥४॥ (वि. २५६४-७)" यदपि च 'सर्वतश्च शङ्का प्रादुर्भवती'त्यादिना वस्त्रस्य भयहेतुत्वमुक्तं तदपि ज्ञानादिषु । उपोदयातेसमानं, तथाहि-ज्ञानादिष्वपि विषये तदुपघातकेभ्यो भयमुपजायते, देहेऽपि श्वापदादिभ्यः, ततो वस्त्रादेरिव तेषामपि 2 परित्यागः काय, अथ ते मोक्षसाधनमिति भयहेतवो न परित्यज्यन्ते, ननु मोक्षसाधनत्वं वस्त्रादेरपि प्रागुक्तनीत्या समा-14 ॥४२२॥ दानमिति तस्याप्यपरित्यागः, आह च-"जइ भयहेऊ वत्थं तो नाणाईण तदुवघाएहिं । भयमिइ तेसिं चागो देहस्सवि साव याईहिं॥१॥ अह मोक्खसाहणमईए न य भयहेतुत्तणेवि परिचागो । वत्थंपि मोक्खसाहणमईए सुद्धं कहं चागो। ॥२॥"(वि. २५६८-९) अपिच-तादृशे परिजीर्णेऽल्पमूल्ये वाससि न कुतोऽप्याशङ्केति न भयहेतुता, एतेनाविहारोऽप्यपाकृतः, कुतोऽप्याशङ्काया असम्भवात् , तथाभूतेषु च तेष्वल्पप्रमाणेषु परिमितसङ्ख्याकेषु भारवहनमपि न सङ्गच्छते, अत्यस्पत्वात् , अथ भवति तावन्मात्रैरपि पीडा, ननु सा नियतविहारक्रमकरणतः किं नोपजायते १, सा उपकारिणीति चेत् उपकारोऽत्रापि दर्शित एवेति यत्किञ्चिदेतत् , आह च-"जइदेहस्सऽह पीडा निययविहाराउ सान किं होई।उवगारिगा| तई अह एत्थवि भणितो उ उवगारो॥१॥” (धर्म. १०४९) यदपि तस्करैरपहारे अधिकरणप्रसङ्गापादनं कृतं तदप्यसमी-| ता॥४२२॥ चीनं, तथाभूतस्य वाससस्तस्करैःप्रयोजनाभावात् अपहाराकरणतः, अथाल्पसत्त्वः कोऽपि तदप्यपहरति, तदेतत् पिच्छिकादिष्यपि समानं, अथ पिच्छिकादिषु व्युत्सष्टेष्वस्माकं दोषाभावः, वनेष्वप्येवं दोषाभावः किं नाम न भवति?,अथ परलो -KAKKARACHCHAKARE CLASS Jain Educaton inte For Private & Personal Use Only Harjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy