SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक मलय० वृत्तो उपोद्घाते ॥४२९॥ AKA EGAONKARIXE+%96%ONG सावजजोगविरओ, तिगुत्तो छसु संजओ। उवउत्तो जयमाणो, आया सामाइ होइ ।। १४९ ॥ (मू. भा.)/ नयैः सा___ अवयं-मिथ्यात्वकषायनोकषायलक्षणं, सह अवद्यं यस्य येन वा स सावधः स चासौ योगश्च सावद्ययोगः तस्माद् मायिकम् विरतो-निवृत्तः सर्वसावद्ययोगविरतः, तथा त्रिमिः-मनोवाक्कायैर्गुप्तः, तथा पसु जीवनिकायेषु संयतः-प्रयत्नवान , अथ अवश्यकर्त्तव्येषु योगेषु सततमुपयुक्तो, यतमानः, यतनं-तेपामासेवनं, इत्थंभूत आत्मा सामायिकमिति, इयं मूलटीकानुसारेण व्याख्या ॥ साम्प्रतमियमेव गाथा कथं कालिकसूत्रेऽपि प्रतिसूत्र पूर्वमवतेरुनया इति सकौतुकविनेयजनानुग्रहाय पूर्वसूरिकृतव्याख्यानुसारेण नयास्यायते, सङ्ग्रहनयः प्राह-आत्मा सामायिक-सामायिकशब्दवाच्यो, न तदतिरिक्तं गुणान्तरं, गुणानां द्रव्यात् पृथग्भूतानामसम्भवाद्, अपृथग्भूतानां द्रव्ये एवान्तर्भावात्, एवं ब्रुवाणं सङ्ग्रहं प्रति व्यवहारोऽजोचत्-न शक्यमेतत् प्रतिपत्नुमतिप्रसङ्गदोपात्, तथाहि-यद्यात्मा सामायिकं ततो यो य आत्मा स सामायिकमिति प्रसक्तं, तत एवं प्ररूपय 'जयमाणो आया सामाइयं होई' इति, यतमानो नाम प्रयत्नपरः, तथाभूत आत्मा सामायिक, न शेष इति, एवं व्यवहारेणोके सति जुजुसूत्रनय उवाच-यदि नाम यतमान. आत्मा सामायिकं तत एवं तामलिषभृतयोऽपि स्वच्छंदसा यतमानाः सामायिकं प्रसक्ताः, तेषामपि स्वसमयागतयतनामात्रसम्भवात्, न चैतदिष्टं, तेषां मिथ्यादृष्टित्वात् , तत एवमवबुधव-उपयुक्तो यतमान आत्मा सामायिकमिति, उपयुक्तो नाम ज्ञेयप्रत्याख्येयज्ञा ॥४२९॥ नप्रत्याख्यानपरिणामः, एवं सति तामलिप्रभृतीनां व्यवच्छेदः, तेषां सम्यग्ज्ञानसम्यक्प्रत्याख्यानासम्भवात् , एवमृजुसू-१८ श्रेणोके शब्दनयोऽभाणीत्यापयुक्तो यतमान आत्मा सामायिकम् , एवं तीविरतसम्यग्दृष्टयो देशविरताश्च सामायिक Jan Education in For Private & Personal Use Only FO wjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy