SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यकेा आद्यानां त्रयाणां गणभृतां पिता वसुभूतिः, व्यक्तस्य धनमित्रः, सुधर्मस्य धम्मिल्लः, मण्डिकस्य धनदेवः, मौर्य गणधराण श्रीमलय-16मौर्यः, अकम्पिकस्य देवः, अचलभ्रातुर्वसुः, मेतार्यस्य दत्तः, प्रभासस्य बलः, एवं पितरो गणधराणां भवन्ति ॥ पित्रादि समवसरणे पुहवी अ वारुणी भहिला य विजयदेवा तहा जयंती य । नंदा य वरुणदेवा अईभद्दा य मायरो॥६४८॥। ॥३३८॥ __आद्यानां त्रयाणां गणभृतां माता पृथिवी, व्यक्तस्य वारुणी, सुधर्मस्य भद्रिला, मण्डिकमौर्यपुत्राणां विजयदेवा पितृभेदेन, धनदेवे पञ्चत्वमुपागते मण्डिकपुत्रसहिता मौर्येण धृता, ततो मौर्यो जातः, अविरोधश्च तस्मिन् देशे इत्यदूषणं, जयन्ती माता अकम्पिकस्य, नन्दा अचलभ्रातुः, वरुणदेवा मेतार्यस्य अतिभद्रा प्रभासस्य ॥ सम्प्रतित गोत्रद्वाराभिधानार्थमाहतिनि य गोयमगुत्ता भारद्दा अग्गिवेस वासिट्ठा । कासव गोअम हारिअ कोडिन्नदुगं च गुत्ताइं॥६४९॥ त्रय आद्या गणभृतो गौतमगोत्राः, भारद्वाजो व्यक्तः, अग्निवेश्यायनः सुधर्मः, वासिष्ठो मण्डिकः, काश्यपो मौर्यिका, गौतमोऽकम्पिका, हारितोऽचलभ्राता, कौण्डिन्यौ मेतार्यः प्रभासश्च ॥ अधुना अगारपर्यायद्वारप्रतिपादनार्थमाहपन्ना छायालीसा बायाला होइ पन्न पन्ना य । तेवन्न पंचसट्ठी अडयालीसा य छायाला ॥ ६५०॥ ॥३३८ छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थं परियागं अहकर्म कित्तइस्सामि ॥ ६५१ ॥ । इन्द्रभूवेरगारपर्यायः पञ्चाशद्वर्षाणि, अग्निभूतेः पदत्वारिंशद्, वायुभूतेाचत्वारिंशत्, व्यक्तस्य पञ्चाशत् , सुधर्मणः COCRACANCHAR AAMANAKALAGAKAR Jain Education For Private & Personal use only Srijainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy