SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-3 यवस्था भारत महिहि पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परुप्पर मच्छरो न भयं ५६२ देवादीनां | ये अल्पर्द्धयो भगवतः समवसरणे पूर्वनिषण्णास्ते आगच्छन्तं महर्द्धिक प्रणिपतन्ति, अथ महर्द्धिकाःप्रथमं समवसरणे निषसमवमरण ण्णास्ततः पश्चात् ये अल्पद्धिकाः समागच्छन्ति ते तान् पूर्वस्थितान् महद्धिकान् प्रणिपतन्तो व्रजन्ति, तथा तेषांनाऽपि तथा- प्राकारास्थितानां यन्त्रणा-आयत्तता नापि विकथा न च परस्परं मत्सरो,नापि विरोधिनामपि सत्त्वानां परस्परं भयं च, भगवतोऽनुभावात्॥एतत्सर्व प्रथमप्राकारान्तरे व्यवस्थितम्, अथ द्वितीयप्राकारान्तरे तृतीयप्राकारान्तरेच किं व्यवतिष्ठते इत्याहबिइयम्मि हुंति तिरिया तइए पायारमंतरे जाणा । पायारजढे तिरियावि वंति पत्तेअ मिस्सा वा ॥ ५६३ ॥ र द्वितीयप्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीयप्राकारान्तरे यानानि, प्राकारजहे-प्राकाररहिते बहिरित्यर्थः, तिर्य चोऽपि भवन्ति, अपिशब्दात् मनुष्यदेवा अपि, ते च प्रत्येकं कदाचिद्भवन्ति-कदाचित्तियश्च एव कदाचिन्मनुष्या एव * कदाचिद्देवा एव, तथा कदाचिन्मिश्रा वा, एते च प्रत्येक मिश्रा वा प्रविशन्तो निर्गच्छन्तश्च वेदितव्याः॥गतं समवसरणद्वारम् , अधुना द्वितीयद्वारप्रतिपादनार्थमाह- . सवं च देसविरई सम्मं घेच्छइ व होइ कहणा उ । इहरा अमूढलक्खो न कहेह भविस्सइ न तं च ॥ ५६४॥ विरतिशब्द उभयत्रापि सम्बध्यते, सर्व-सर्वविरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति, वाशब्दस्य व्यवहितः ॥३.५॥ ४सम्बन्धः, ततः कथना कथनं भगवतः प्रवर्तते, 'इहर'त्ति इतरथा अमूढलक्ष्या समस्तज्ञेयाविपरीतवेदनाः, किं-न साकथयति । आह-यद्येवं समवसरणकरणप्रयासो विबुधानामनर्यकः, कृतेऽपि नियमतोऽकथनादित्यत आह-भविष्यति || Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy