SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ज्वसंपन्नो जं कारणं तु तं कारणं अपूरंतो। अहवा समाणिअम्मि सारणया वा विसग्गो वा ॥ ७२० ॥ यत्कारणं-यन्निमित्तमुपसम्पन्नः, तुशब्दादन्यत्सामाचार्यन्तर्गतं किमपि गृह्यते, तत्कारणं-वैयावृत्त्यादि अपूरयन्-अकुर्वन् , यदा वर्त्तते इत्यध्याहारः, तदा किमित्याह-'सारणया वा विसग्गो वा' इति तदा तस्य सारणा-चोदना क्रियते, अविनीतस्य पुनर्विसर्गों वा-परित्यागः क्रियते, तथा न अनापूरयन्नेव यदा वर्तते तदा सारणा वा विसर्गों वा, किन्तु 'अहवा समाणियम्मि' न्ति अथवा समाप्तिं नीते-परिसमाप्तिं नीतेऽभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-परिसमाप्त, तद्यदि ऊर्ध्वमपि इच्छति ततो भव्यं, अथ नेच्छति गच्छति तस्य वान साम्मत्यं ततो विसर्गों वेति, उक्का संयतोपसम्पत्। सम्प्रति गृहस्थोपसम्पदुच्यते, तत्रेयं साधूनां सामाचारी-सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह इत्तिरिअंपि न कप्पइ अविदिन्नं खलु परुग्गहाईसु। चिट्ठित्तु निसीइत्तुं तइअवयरक्खणट्ठाए ॥ ७२१ ॥ इत्वरमपि-स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशन्दः परावग्रहानेकभेदप्रख्यापकः, किं न कल्पते इत्याह-स्थातुं-कार्योत्सर्ग कर्त, निपेतुम्-उपवेष्टुं, किमित्यत आह-तइयवयरक्खणट्ठाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थ, तस्मात् भिक्षाटनादावपि व्याघातसम्भवे क्वचित्स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्नमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां यस्याः सोऽवग्रह इति ॥ उक्का दशविधा सामाचारी ॥ साम्प्रतमुपसंहरन्नाह एवं सामायारी कहिआ दसहा समासओ एसा । संजमतवडगाणं निग्गंधाणं महरिसीणं ॥ ७२२ ॥ ACANCop - 4% आ.सू.६०४ Jain Educalante For Private & Personal use only Swjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy