________________
श्रीआव-४ापमाणं निच्छयमवलंचमाणाणं ॥१॥"(ओघ. ७६९) यद्येवं तर्हि यतिरूपमपि यतिबुद्ध्या नमस्यतो विशुद्धचिचस्प अव्यकमश्यक मल-Jीन कश्चिहोषः, परिणामविशुद्धस्तत्रापि सद्भावात्, आह च भाष्यकृत्-"अस्संजयजइस्वे पावाणुमई मई, न पडिमाए । ततखण्डन या वृत्तानणु देवाणुगयाए पडिमाइवि होज सो दोसो ॥१॥ अह पडिमाएँ न दोसो जिणबुद्धीऍ नमतो विसुद्धस्स । तो अइ-1 उपोद्घातरुवं नमतो जइबुद्धीए कहं दोसो ॥२॥" (वि. १३६७-८) अथैवं वदतां भवतामतिप्रसङ्गः, प्रकटमसंयतरूपानपि3
दिपार्श्वस्थादीन् नमस्यतो विशुद्धचित्तस्य दोषाभावप्रसक्तः, तदसम्यक्, तदन्दनस्य भगवन्निषिद्धतया दोपहेतुत्वात् , ते ॥४०७॥ काहि प्रकटमसंयमचेष्टया चेष्टमानाः प्रवचनविडम्बिनः, प्रवचनविडम्बिनां च नमनं लिङ्गधारिणो विडम्बकस्येव प्रवचन
हालाघवादिसम्पादकतया दोषहेतुः, अतो भगवता निषिद्धम् , उकंच-"जह वेलंबगलिंग जाणंतस्स नमतो हवइ दोसो। है| निलंधसंपि नाजण बंदमाणे धुवं दोसो ॥१॥" ( आ. ११४९ नि.) इत्यादि, ये तु सम्यक् संयमचेष्टया चेष्टन्ते ते PIप्रवचनोन्नतिकारिणोऽपरेषां संयमविषयबहुमानोत्पादकाः, अत एव सन्तानेन तीर्थप्रवृत्तिहेतवश्चेति, तेषु भवतां व्यव
हारतो नमस्करणमनुज्ञातमनेकगुणसद्भावात्, अन्यथा तीर्थोच्छेदप्रसक्तः, तथाहि-द्वौ जिनशासने नयौ-निश्चयनयो| व्यवहारनयश्च, तत्र मिश्चयनयतः सर्व दुज्ञेयं, साम्भोगिका अपि हि साधवस्तत्त्वतः कुशीला वा अकुशीला का चारित्रिक णोऽचारित्रिणो वेति न ज्ञातुं शक्यते, ततस्तैः सह संवासोऽपि न भवतामुचितो, एहिणोऽपि वन्दमानाः किं ते तदानी|PIngen भाषयतय उत गृहस्था एवेति दुर्लक्ष्यमतस्तेषु यथोक्तरूपाऽऽशीरपि न दातुं शक्या, व्रतार्थमुपस्थितोऽपि किं भव्यः । किंवाऽभन्यो यदिया कि चोरोबा पारदारिको वेति को वेद, ततः स्थिता दीक्षापि शिष्याणामिति, तदेवं निश्चयन-18
KRISASURBSECSROCESS
Main Education Inter
For Private & Personal use only
www.jainelibrary.org