SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ यत् प्रत्यासन्नत्वं तदेव परमाणुसमूहः, एष एव च देशतः परमाणूनां सम्बन्धः, तथा चार्षम्-" चेव खलु अणूणं 5 पञ्चासन्नत्तणं मिहो एस्थ । तं चेव उ संबंधो विसिद्धपरिणामसावेक्खं ॥१॥ देसेण उ संबंधो इह देसे सति कहम णुसंपि। अप्पतराभावातो न अप्पतरयं ततो अत्थि ॥२॥ (धर्म. ७१०-७११) अथ दिग्भेदतो यो भेदः स एवाम्यदल्प-12 तरमस्तीति कथं न परमाणुत्वव्याघातः, तदपि अयुक्तम् , सम्यक् तत्त्वापरिज्ञानात्, परमोऽणुहि स उच्यते यो द्रव्यतो शक्यभेदो, न च विवक्षितस्य परमाणोद्रव्येण शस्त्रादिना भेद आपादयितुं शक्यते, तथा चोक्तम्-"सत्येण सुतिलक्खेणवि छेनुं भेत्तुं व जकिर न सका। तं परमाणु सिद्धा वयंति आई पमाणाणं ॥१॥ (अनु-१००*) ततोऽन्यस्य पृथग्द्रव्यरूपस्याल्पतरस्याभावादव्याहतं षदिग्भेदेऽपि परमाणुत्वं, उक्तं च-"दिसिभेदातोच्चिय सक्कभेयतो कह न अप्प. तरगति । दवेण सकमेयं विवक्खियं ता कुतो तमिह ॥१॥(धर्म. ७१३) योऽपि सर्वात्मपक्षे दोष उक्तः यथा परमाणुत्वमात्रप्रसङ्ग इति सोऽप्ययुक्तो, यतो न परमाणोः परमाणुर्विनाशकः, सतः सर्वथा विनाशायोगात्, ततो सीद्वावपि परमाणू तथाविधपरमाणुविशेषतः सर्वात्मना सम्बन्धमापद्यमानौ सत्तोपचयविशेषात् स्थूलधणुकरूपतामेव प्रामुतो न परमाणुत्वमात्रमित्यदोषः, उक्कं च-"न य जुत्तं अणुमेत्तं सत्तातो सबहावि संजोगे । बायरमुत्तत्ता णासभावतो, उवचयदिसेसा ॥१॥" (धर्म.७१७) अवयविपक्षोकं दूषणमनवकाशं, पृथग्द्रव्यान्तररूपस्यावयविनोऽस्माभिरनभ्युपग-14 मात्, य एव हि परमाणूनां तथाविधदेशकालादिसामग्रीविशेषसापेक्षाणां विवक्षितजलधारणादिक्रियासमर्थः समानः परिणामविशेषः सोऽवयवी, ततः कुतो देशकात्य॑वृत्तिविकल्पदोषावकाशः, शेषं तु समवायपक्षोकमनभ्युपगमात् न| - Jain Education Internatione For Private & Personal use only Tww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy