SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यक मल. य० वृत्तौ उपोद्घाते ॥४१६॥ Jain Education Interna भवेत् कर्मानुगमरहितत्वात् मुक्तवत्, तथा अन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्म्मसङ्गस्य तत्राभावात्, यथा सिद्धस्य, नच भिन्नदेशं वेदनानिमित्तमिति वक्तुं शक्यं, शरीरान्तरगतेनातिप्रसङ्गात्, अथ स्वकृतत्वमत्रातिप्रसङ्गनिवारणायालं, तदसम्यक्, अन्तर्वर्तिप्रदेशानां कर्म्मयोगरहितानां कर्तृत्वायोगात्, नाप्यन्तर्वेदनैव नास्तीति वाच्यं, बहिर्निर्वदनस्याप्यन्तबहुशः प्रतिप्राणि वेदनायाः स्वसंवेदन प्रमाणसिद्धत्वात्, उक्तं च- "देहंतो जा वियणा कम्माभावंमि किंनिमित्ता सा ? | निकारणावि जइ तो सिद्धोऽवि न वेयणारहितो ॥ १ ॥ जइ बज्झनिमित्ता सा तदभावे सा न होज तो अंतो । दिट्ठाय सा सुबहुसो बाहिं निवेयणस्सावि ॥ २ ॥ जइवा विभिन्नदेसंपि वेयणं कुणइ कम्ममेवं तो। कहमन्नसरीरगयं न वेयणं कुणइ अन्नस्स १ ॥ ३ ॥” (वि. २५२५- ६-७ ) तस्मादन्तरपि कर्मास्तीति प्रतिपत्तव्यमन्तर्वेदनासम्भवाद्, अन्यच्च-मिथ्यात्वादिप्रत्ययं कर्म्म “ मिथ्यात्वाविरतिकषायप्रमादयोगाः कर्म्मबन्धहेतव” इति वचनात्, मिथ्यात्वादयश्च प्रतिप्रदेशं सन्ति, ततः कर्मापि प्रतिप्रदेशमस्तीत्यभ्युपगन्तव्यम्, आह च - " अंतोवि अत्थि कम्मं वियणासन्भावतो तयाएव । मिच्छत्ताईपचयसन्भावातो य सबत्था ॥ १ ॥” ( वि. २३५० ) एवं गिव्हिऊण सो विंझेण भणितो- एवं आयरिया भणंति, ताहे सो तुण्डिको ठितो चिंतेइ - समप्पेउ, तो खोडेहामि ॥ अन्नया नवमे पुवे पञ्चक्खाणं साहूण वन्निज्जइ, जहा पाणाइवायं | पच्चक्खामि जावज्जीवाए इत्यादि, गोट्ठामाहिलो भणइ-नेवं सोहणं, किं तर्हि ?, पचक्खाणं सेयं अपरिमाणेण होइ कायहं । जेसिं तु परीमाणं तं दुद्वं आससा होइ ॥ १४४ ॥ (मू. भा. ) प्रत्याख्यानं सर्वमपि अपरिमाणेन - परिमाणाभावेन, कालावधिं विनैवेति भावार्थः, क्रियमाणं श्रेयः, तस्मात्तदेव भवति For Private & Personal Use Only गोष्ठामाहिलः सप्तमो निह्नवः ॥४१६० w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy