SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीआव- निशामयन्ति तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेव । उकं लक्षणद्वारम् , धुना नयद्वारं प्रतिपिपादयिधुरिदमाह- नयद्वार श्यक मल-४ नेगम संगह ववहारुज्जसुए चेव होइ बोद्धधे । सद्दे असमभिरूढे एवंमूए अमूलनया ॥७५४॥ य. वृत्ती है अनेकधर्मकं वस्त्ववधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रातिपाद्यस्य बुद्धिं नीयते-प्राप्यते येनाभिप्रायविशे-६ उपोद्घाते भाषेण स ज्ञातुरभिप्रायविशेषो नयः, आह च-"एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेण (इटेण)। नयणं धम्मेण नओ होइ तओसत्तहा सो या॥" अयमत्र तात्पर्यार्थः-इह यो नयो नयान्तरसापेक्षतयास्यात्पदलाञ्छितं वस्तु प्रतिपद्यते स परमा॥३६९॥ र्थतः परिपूर्ण वस्तु गृह्णातीति प्रमाण एवान्तर्भवति, यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणावधारणपूर्वक वस्तु परिच्छेत्तुमभिप्रेति स नया, वस्त्वेकदेशपरिग्राहकत्वात् , अत एवोक्तमन्यत्र-"सधे नया मिच्छावाइणो," यत एव च नयवादो मिथ्यावादस्तत एव च जिनप्रवचनतत्त्ववेदिनो मिथ्यावादित्वपरिजिहीर्षया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, न तु जातुचिदपि स्यात्कारविरहितं, यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात् स्यात्पदं प्रयुञ्जते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छब्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात् , उक्तं च-"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात् प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत् प्रयोजकः॥१॥" अत्र अन्यत्रापीति-अनुवादातिदेशादिवाक्येषु, ननु यदि १ एवं च स्यात्कारपुरोगं सावधारणं प्रमाणवाक्यं, स्यात्काररहितं सावधारणं तु नयवाक्यं, तथा च नयदुर्नयवाक्ययोरैक्य-3॥३६९॥ माशयेत, परमाशङ्कितासद्धर्मव्यवच्छेदपरं नयवाक्यं संभवदनभिमतधर्मव्यवच्छेदपरं हि दुर्नयवाक्यं, स्थिते चैवं भुतवाक्यानामेकदेश| विशिष्टवस्तुप्रकाशकत्वेन नबवाक्यरूपत्वं, परिपूर्णवस्तुप्रकाशकस्वैव च पूर्वापरवचनसापेक्षवस्तुप्रकाशकत्वेन साह्यदश्रुतरूपप्रमाणत्वं CUCUMAONLOR-CRACHC-4- Jain Education Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy