________________
E
आवश्यक दनिवर्त्यविकारारम्भकं, यथा वहिः काठे, श्यामतामात्रमपि वहिना कृतं काठे वहिनिवृत्तौ न निवर्तते, किञ्चित् निव- जीवसिश्रीमलय- सार्त्यविकारारम्भकं, यथा स एवाग्निः सुवर्णे, तथाहि-अग्निना कृता सुवर्णे द्रवता अग्निनिवृत्ती निवर्तते, तत्र वाय्वा- द्भिः समवसरणे १दयो दोषा निवर्त्यविकारारम्भकाश्चिकित्साप्रयोगदर्शनात् , यदि पुनरनिवर्त्यविकारारम्भका भवेयुस्तहिं न तद्विकार-31
निवर्तनाय चिकित्सा विधीयेत, वैफल्यप्रसङ्गात्, न च वाच्यं मरणात् प्राक्तनदोषा निवर्त्यविकारारम्भका मरणकाले ॥३१॥ त्वनिवर्त्यविकारारम्भका इति, एकस्य एकत्रैव निवानिवर्त्यविकारारम्भकत्वायोगात् , नोकमेव तत्रैव निव_विका.
रम्भकमनिवर्त्यविकारारम्भकं च भवितुमर्हति, तथा अदर्शनात्, ननु द्विविधो हि व्याधिः-साध्योऽमाध्यश्च, तत्र || साध्यो निवर्त्यः, तमेव चाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्तनीयः, न च साध्यासाध्यभेदेन व्याधिदैविध्यमप्रतीतं, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवानिवर्त्यविकारारम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यब्याध्यनुपपत्तेः, तथाहि-असाध्यता व्याधेः कचिदायुःक्षयात् , तथाहि-तस्मिभेव व्याधौ समानेऽप्यौषधवैद्यसम्पर्के कश्चिन्धियते कश्चिन, क्वचित्पुनः प्रतिकूलकर्मोदयात् , प्रतिकुलकर्मोदयजनितो | हि श्वित्रादिव्याधिरौषधसहस्रैरपि कश्चिदसाध्यो भवति, एतच्च द्विविधमपि व्याधेरसाध्यत्वमहतामेव मते सङ्गच्छते. न भवतो भूतमात्रतत्त्ववेदिनः, क्वचित्पुनरसाध्यो च्याधिर्दोष कृतविकारनिवर्चनसमर्थस्यौषधस्याभावात् वैद्यस्य वा, वैद्यौ-18॥१८॥ पघसम्पर्कोभावे हि व्याधिःप्रसपन् सकलमप्यायुरुपक्रमते, ननु वैद्यौषधसम्पर्काभावादेवास्माकमपि पुनरुज्जीवनं न भवि.] प्यति, नहि वदस्ति किश्चित् औषधं यो वा यत् पुनरुज्जीवयति, तदप्ययुक्त, वैद्यौषधे हि दोपविकारनिवर्चना मिश्वेते,
Jain Education International
For Private & Personal use only
www.jainelibrary.org