Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्यवाधिनी टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम् द्रव्यक्षेत्रकालाघपेक्षया शुद्ध (अन्नपाण) अन्नमाधारं पानं जलम् 'अन्नेसि, अन्येषां परसाधु-५: (अणुप्पयाण) अनुदानम् कुर्यात्-गृहस्थादीनां संयमोपघातक नानुशीलयेत् (व विज्नं परिजाणिया) तदेतत्सर्वम् विद्वान् परिजानीयात् ज्ञपरिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥२३॥
टीका--'मिक्खू भिक्षुः-साधुः 'ह' इह-अस्मिन् जिनशासने 'जेग येन__ अन्नपानादिना "णियहे' निर्बहेछ-संयमयात्रादिकं दुर्मिक्षरोगातङ्कादिकं . वा निर्वाहयेद 'तहाविहं' तथाविध मेव 'अन्नपाण' अन्नं पानं-द्रव्यक्षेत्रकालभावापेक्षया शुद्ध कल्प्यं गृह्णीयात् तेनैव स्य निर्वाहं कुर्यात् । तथाविधान्नपानानाम् 'अन्नेर्सि' अन्येपाम् अन्येभ्यः साम्भोगिकान्यसाधुर या 'अणुपयाणं' अनुपदानं कुर्यात् । अन्यस्मै साधने तयविधानान्येर अन्नपानानि दद्यात ।
किन्तु इह-अस्मिन् लोके 'जेग येनाशुद्धन अन्नपानादिना निव' निर्वा संयमयात्रा का निर्वाह हो जाय, उसी प्रकार का द्रव्य क्षेत्र काल आदि से शुद्ध आहार पानी को ग्रहण करे और अन्य नाधु को भी वैसा ही प्रदान करे । किन्तु जो संघम का उपधातक सदोष आहार पानी हो उसे अन्य को देने की इच्छा न करे। मेधाची मुनि झपरिज्ञा से अनर्थ .का मूल जान कर प्रत्याख्यानपरिज्ञा से उसका त्याग कर दे ॥२३॥
टीकार्थ-छह लोक में जिल निदोष आहार पानी से संयमयात्रा का अथवा दुर्भिक्ष एवं रोशाक का निर्वाह हो सके, वैसाही द्रव्यक्षेत्र काल भाव से शुद्ध कल्पनीय आहार पानी को साधु ग्रहण करे। उसी से अपनी संयम यात्रा का निर्वाह करले अन्य साधुओंको भी उसी प्रकार का शुद्ध निर्दोष आहार पानी प्रदान करें। जिसके सेवन से संयम निस्तार बन जाय नै सा आहार पानी लथा पात्र आदि अन्य कोई નિર્વાહ થઈ જાય એજ પ્રમાણેના દ્રવ્ય ક્ષેત્રકાલ વિગેરેથી શુદ્ધ આહારપાણીને ગ્રહણ કરે અને અન્ય સાધુને પણ તે પ્રમાણેનુ આહા૨ પાણી આપે જે સંયમના ઉપઘાત સદોષ આહાર પાણી હોય તે આહારયાણી બીજાને આપવાનું વિચાર ન કરે,
ટીકાર્થ–આ લેકમાં જે કાંઈ નિર્દોષ આહા૨ પાણીથી સંયમ યાત્રાને અથવા દુભિક્ષ અને ગાતંકનો નિર્વાહ થઈ શકે એ જ પ્રમાણે દ્રવ્ય, ક્ષેત્રકાળ ભાવથી શુદ્ધ કલ્પનીય આહાર પાણીને સાધુ ગ્રહણ કરે. તેનાથી જ પિતાની સયસયાત્રાનો નિર્વાહ કરીલે. અન્ય સાધુઓને પણ એજ પ્રમાણે ને શુદ્ધ નિર્દોષ આહારપણું પ્રદાન કરે. જેના સેવનથી. સંયમ નિસાર બની જાય એવા આહારપાણ તથા પાત્ર વિગેરે અન્ય કેઈ પણ વસ્તુ પિતે