Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् सत्तदित्यर्थः, यद् यत् पदार्थ जातं जीवाजीवादिकम् , तथा मिथ्यात्वाविरति. प्रमादकपाययोगाः बन्धहेतवः संसारनिदानत्वेनेति, तथा ज्ञानदर्शनचारित्राणि मोक्षमार्गः मोक्षकारणत्वेनेति कथितं तत्तत्सर्व पूर्वाऽपराऽविरोधितया युक्तिवाभ्यां समुपवृंहिततया च 'सुयक्खायं' स्वाख्यातं-मु सम्यक्-आख्यातं व्याख्यातं प्रतिपादित तीर्थ करेण द्वादशविधपरिषदि न तु परतीर्थिकः, इत्थमविरुद्धं युक्त्यु पेतं चाऽऽरख्यातम् । अतो न तत्र स्वाख्यातत्व संभवति । तीर्थकृता तु पुनर्यदुक्तं तत्र तत्र जीजीवादिकं वन्धकारणं मोक्षकारणं च, तत्सर्वं पूर्वाऽपराऽविरुद्धत्वात्
- तीर्थंकर ने जिस जिस जीव या अजीव आदि पदार्थों को जैसा कहा है, मिथ्यात्व अविरति प्रमाद कषाय और योग इन पन्ध के कारणों को संसार का कारण कहा है, सम्यग्ज्ञान दर्शनचारित्र और तप को मोक्ष का मार्ग कहा है। कहा भीहै
नाणं च दंसणं चेक, चरितं च तवो तहा। एस मग्गत्ति पनत्तो, जिणेहिं वरदसिहि ॥
___ 'उत्तराध्ययन सूत्र अ० २८ गा, २. वह सब पूर्वापर अविरुद्ध होने से तथा युक्ति और तर्क से पुष्ट होने से स्थाख्यात है । तीर्थंकर ने बारह प्रकार की परिषद् में उसका सुन्दर व्याख्यान किया है । परतीथिकों ने इस प्रकार पूर्वापर अविरुद्ध एवं युक्तिसंगत कथन नहीं किया है। अतएव वहाँ स्वास्थातता का संभव नहीं है । तीर्थंकरों ने जीव अजीव बन्ध के कारण और मोक्ष
તીર્થકરે જે જે જીવ અથવા અજીવ વિગેરે પદાર્થોને જે પ્રમાણે કહ્યા છે, મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને ચોગ આ બન્ધના કારણેને સંસારનું કારણ કહેલ છે, સમ્યકજ્ઞાન સમ્યફદર્શન સમ્યફચાસ્ત્રિ અને સમ્યકતપને મેક્ષનું સાધન કહેલ છે કહ્યું પણ છે કે
नाणं च दसणं चेव, चरितं च तवो तहा। एस मग्गत्ति पन्नत्तो, जिणेहि घरदेसिहि ॥
उत्तराईययन सू. म. २८ ॥३ આ સર્વ પૂર્વ પર અવિરૂદ્ધ હોવાથી તથા યુક્તિ અને તર્કથી પુષ્ટ હવાથી સ્વાખ્યાત છે, તીર્થકરે બાર પ્રકારની પરિક્ષામાં તેનું સુંદર વ્યાખ્યાન કરેલ છે. પરતીર્થિકએ આ રીતે પૂર્વાપર અવિરૂદ્ધ અને યુક્તિ સંગત કથન કરેલ નથી એથી જ ત્યાં સ્વાખ્યાત પશુને સંભવ નથી ર્તીથકેરેએ જીવ