Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७२
सूत्रकृताङ्गसत्रे आदानमात्मनः प्रद्वेषहेतुः ततस्तत आदानात् पूर्व पतिविरतः माणातिपाताद स्याद् दान्तः द्रविको व्युत्सुटकायः श्रमण इति वाच्यः ।मू० ४॥
टीका-'एत्थ वि समणे' अत्रापि श्रमणे पूर्वोक्तविरत्यादिगुणविशिष्टे श्रमणविपयेऽपि वक्तव्यम् । किं वक्तव्यमित्याह-यः पूर्वोक्तगुणविशिष्टः श्रमणः, तेन वक्ष्यमाणगुणवता भाव्यम् , तथाहि-'अणिस्सिए' अनिश्रितः, नि-निश्चयेन, आधिक्येन वा, श्रितः शरीरादावासक्तो निश्रितः, न निश्रितोऽनिश्रितः शरीरादावासक्तिरहितः। ऐहलौकिकफलाशंसारहिवो वा, तथा-'अणियाणे' अनिदान:निदानवर्जितः स्वर्गादिपरलोकाशंसारहितः 'आदाणं च' आदीयते कर्म येन तर आदानम् , वक्ष्यमाणं कर्मवन्धकारणभूतं, तथाहि-'अइवायं च' अतिपातं च प्राणातिपातम् , 'मुसावायं च' मृपावादं च-असत्यवचनम् , अथवा-येन वचनेन प्राणातिपातः संभवेत् तादृशं वचनम् उपलक्षणाद् अदत्तादानं च । तथा-'बहिद्धं च' मैथुनम् परिग्रहकरणात् परिग्रहं च, हिंसादीनि पश्चापि पापस्थानानि परित्पजति, . अब 'श्रमण' शब्द का अर्थ कहते हैं-'एत्य वि समणे' इत्यादि ।
टीकार्थ-पूर्वोक्त विरति आदि गुणों से युक्त श्रमण के विषय में भी कहना चाहिए । अर्थात् जो श्रमण पूर्वोक्त गुणों से विशिष्ट है उसे आगे कहे जाने वाले गुणों से भी सम्पन्न होना चाहिए। वे गुण इस प्रकार हैं-अनिश्रित हो अर्थात् शरीर आदि संबंधी आसक्ति से रहित हो या इहलोक संबंधी कामनाओं से रहित हो, निदान अर्थात् स्वर्गादि परलोक संबंधी आकांक्षा से रहित हो, कर्मबन्ध के कारणभूत प्राणातिपात, मृषावाद् अथवा हिंलाकारी वचन और उपलक्षण से अदत्तादान, मैथुन और परिग्रह से रहित हो अर्थात् जिसने हिंसा आदि पांचों पापस्थानों का अर्थात् पांच आस्त्रवों का परित्याग कर दियो हो, तथा क्रोध, मान, माया, लोभ, प्रेम (विषय संबंधी अनुराग)
वे 'श्रमण' शहना अर्थ छे. 'एत्थ वि समणे' त्याहि.
ટીકાર્થ–પૂર્વોક્ત વિરતિ વિગેરે ગુણેથી યુક્ત શ્રમણના સંબંધમાં પણ કહેવું જોઈએ. અર્થાત્ જે શ્રમણ પૂર્વોક્ત ગુણોથી યુક્ત છે, તેને હવે પછી આગળ કહેવામાં આવનાર ગુણોથી યુક્ત થવું જોઈએ તે ગુણ આ પ્રમાણે છે–અનિશ્ચિત હોય અપ્રતિબધ વિહારી અર્થાત્ શરીર વિગેરે સંબધી આસક્તિથી રહિત હોય, અથવા આલેક સંબંધી કામનાઓથી રહિત હોય, નિદાન અર્થાત્ સ્વર્ગાદિ પરલેક સંબધી આકાક્ષાથી રહિત હોય, કર્મબ ધના કારણ ભૂત પ્રાણાતિપાત, મૃષાવાદ, અથવા હિંસાકારી વચન અને ઉ૫લક્ષથી અદત્તાદાન, મિથુન અને પરિગ્રહથી રહિત હોય, અર્થાત્ જેણે હિસા