Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सेमयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७९ पूजासस्कारलाभार्थी धर्मार्थी धर्मविन्नियागप्रतिपन्नः सम चरेद्दान्तो द्रविको व्युत्सृष्टकायो निम्रन्थ इति वाच्यः, तदेवमेव जानीत यदहं भयत्रातारः इति ब्रवीमि ॥६॥ १ ॥इति षोडश गाथाsध्ययनं समाप्तम् ।। समाप्तः प्रथमः श्रुतस्कन्धः।।. - टीका--'एत्य वि' अत्रापि "णिग्गंथे' निग्रन्थे-निग्रन्थविषयेऽपि भिक्षुके ये गुणाः ते निग्रंन्थेऽपि आवश्यका एव । पूर्वोक्ता ये गुणास्तैर्गुणगणैर्युक्तो, मुनि निग्रन्थो भवति । परन्तु ततोऽतिरिक्ता अपि गुणास्तत्र भवितु महन्तीति तानेव दर्शयति-यो मुनिः 'एगे' एकः द्रव्यतो भावतश्च, तत्र द्रव्यत एकः एकाकी सहायकरहितः, भावतः-रागद्वेषादिरहितः, 'एकविऊ' एकचित् ‘एक एव जीवः परलोकादौ गच्छति, नाऽन्यः तस्य कश्चित्सहकारी' इत्येवं यो जानाति सा, यद्वा द्रव्याकिनयेन एक आत्मा 'एगे आया' इति वचनाव, तं वेत्ति-जानातीति
भिक्षु शब्द की व्याख्या करने के पश्चात् अब 'निग्रन्थ' पद की व्याख्या करते हैं--'एत्थ वि णिग्गंथे' इत्यादि ।
टीकार्थ-जो गुण 'भिक्षु' के कहे गए हैं, वे सब 'निर्गन्ध' में भी आवश्यक हैं। उन गुणों के अतिरिक्त निग्रन्थ में कुछ अन्य विशिष्ट गुण भी होना चाहिए। उन्हें यहां कहते हैं।
निर्गन्ध मुनि एकाकी हो । एकाकी दो प्रकार से होता है द्रव्य से और भाव से। जो सहायक से रहित हो वह द्रव्य से एकाकी और राग द्वेष रहित भाव से एकाकी कहलाता है । वह एकवेत्ता हो अर्थात् यह जानता हो कि जीव अकेला ही परलोक में जाता है, उसका कोई सहायक नहीं है अथवा 'एगे आया' इस शास्त्र वाक्य के अनुसार द्रव्यार्थिक नय से आत्मा एक ही है ऐसा जानता हो । बुद्ध हो पदार्थों ભિક્ષુ શબ્દની વ્યાખ્યા કર્યા પછી હવે “
નિન્ય પદની વ્યાખ્યા કરે छे. 'एत्थ वि निग्गंथे' त्यादि
ટીકાઈ—જે ગુણ “ભિક્ષુના કહેલા છે, તે સઘળા ગુણે નિર્ચથમાં પણ ' જરૂરી છે, તે ગુણે શિવાય, નિર્ગથમાં બીજા કઈક વધારે ગુણ પણ હવા જોઈએ. તે અહિયાં બતાવવામાં આવે છે.
નિગ્રંથ મુનિ એકલા રહે, એકાકી બે પ્રકારના હોય છે, દ્રવ્યથી અને ભાવથી, જે સહાય વિનાના હોય તે દ્રવ્યથી એકાકી-એકલા ગણાય છે, અને જે રાગ દ્વેષથી રહિત હોય તે ભાવથી એકાકી કહેવાય છે. તે એક વેસા હોય, અર્થાત એ જાણતા હોય કે જીવ એકલે જ પરલોકમાં જાય છે, તેને સહાય ४२.२ ३४ नथी. अथवा 'एगे आया' मा A क्या प्रभारी द्रव्याथि