Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 583
________________ समयार्थबोधिनी टोका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५१ तथा 'सया जए' सदा यतः सर्वकालं षड्जीवनिकाययतनातत्परः, एतादृशः सन् 'णो कुज्झे नो क्रुध्येत् प्राणिमात्रे अपराधिष्वपि च कोपं न कुर्यात् सर्वाणिषु मैत्रीभावमाचरेदित्यर्थः 'मिची में सबभूएसु वेरं मज्ज्ञ न केणई' इति वचनाव, तथा 'णो माणी' नो मानी-स्वस्योत्कृष्ट तपासंयमादिकमाश्रित्यान्यस्य लापर्व प्रदर्शनबुद्धया अभिमानरहितः, सः 'माहणेत्ति' माइन' इति-माहनपदोपलक्षिता 'वच्चे' वाच्या वक्तव्यो भवेत् एतादृशगुणागणालङ्कृतो मुनिः 'महिन' इति पदेन वक्तव्यो भवेदिति भावः ॥३॥ अथ श्रमण शब्दस्यार्थमाह-'एत्थ वि ससणे' इत्यादि ।' मूळम्-एत्थ वि समणे अणिस्सिए अणियाणे आदाण , अइवायं च सुसावायं च बहिद्धं च कोहं च माणं च मायं छ लोहं च पिज्जं च दोलंच इच्चेव जओ जओ आदाग अप्प णापदोस हेऊ तओ तओ आदाणओ पुवं पडिविरए पाणाइ. वाया लिया दंते दविए वोलटकाए समणेत्ति वच्चे ॥सू०४॥ छाया-त्रापि श्रमणोऽनिश्रितोऽनिदानः आदानं चाऽतिपति च मुषावाद च वहिद्धं च क्रोध च मानं च मायां च लोभं च प्रेम च द्वेपं 'चेत्येवं यती यत क्षण से तीन गुप्तियों से सम्पन्न है, सदैव छह काय के जीवों की यतना में तत्पर है और ऐसा होकर जो अपराधी प्राणी पर भी क्रोध नहीं करता, 'मेरा समस्त प्राणियों पर मैत्री भाव है, किसी के साथ र नहीं है' इस वचन के अनुसार जो सब के प्रति मैत्री भाव का आच रण करता है अपने तप संयम आदि की उत्कृष्टता को लेकर और दूसरों की लघुता प्रकट करने की बुद्धि से अधिमान नहीं करता, उसे 'माहन' कहना चाहिए । अर्थात् इन गुणों से सम्पन्न अनगार'माहन' पद का वाच्य होता है ॥३॥ છે, સદા છ કાયના જીવની યતનામાં તત્પર છે, અને એવા થઈને જે અા રાધી પ્રાણી પર પણ ફોધ કરતા નથી, મારે બધા જ પ્રાણિયો સાથે મૈત્રી ભાવ છે, કેઈની સાથે વેર નથી” આ વચન પ્રમાણે જે સઘળાની સાથે મંત્રી ભાવનું આચરણ કરે છે. પિતાના તપ અને સંયમના ઉત્કૃષ્ટ પણની અમે બીજનું લઘુપણું પ્રગટ કરવાની બુદ્ધિથી અભિમાન કરતા નથી. તેને “નો वा न.' अर्थात् मा ' गुथी युवत मनमा 'माइन' प युत હાય છે, ૩ । - A

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596