Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७०
सूत्रकृताङ्ग माचरति तदाचरन् स 'रिए सवपारकम्मेहि विरतः सर्वपापकर्मभ्यः, विरतो नित्तः सर्वपापकर्मभ्यः सर्वसावधानुष्ठानेभ्यः यैः कर्मभिः माणिनां अतिपातो भवेद-ताशेभ्यो निवृत्तः । तथा 'पिज्जदोस' इत्यादि । यः प्रेमद्वेपकलहादिविरतः, तत्र 'पिज्ज' प्रेम-रागः-मियपदार्थेषु धासक्तिः, 'दोस' द्वेप-अप्रीतिः, 'कलर' फलहो-वागयुद्धम् 'अभक्खाण' अपाख्यानम्-गुणेषु दोषारोपणम् 'पेसुन्न' पैशुन्यम्-कर्णे जपत्वम् ‘परपरिवाय' परपरीवाद:-परेपा निन्दा । 'अरहरड' अरतिरतिः-अरतिः संयमे चित्तोद्वेगः, रतिः-विषयाभिरुचिः। तयोः समाहारे अरविरति, 'मायामोस' मायामृपा-कपटेन सह नियामापणम् । 'मिच्छादसणसल्' मिथ्यादर्शनशल्यम्-मिथ्यादर्शनम् कुशुरुकुदेवकुधर्मेषभिरुचिः तद्रूपं शल्यं मिथ्यादर्शनशल्यम् । एभिर्विरतानिवृत्तः तथा 'सहिए' सहित सम्यग्दर्शनशानचारित्रैर्युक्तः, अथवा सहितः-हितेन-धात्महितेन सह विद्यते यः स सहितः, तथा 'समिए' समितः ईर्यादि पञ्चसमितिभिर्युक्तः उपलक्षणात् त्रिगुप्तिगुप्तः ___टीकार्थ-पूर्वोक्त अध्ययनों के अनुसार आचरण करता हुआ जो मुनि समस्त पापकर्मों से अर्थात् सावध अनुष्ठानों से प्राणातिपात जनक कृत्यों से निवृत्त हो जाता है, तथा राग अर्थात् प्रिय पदार्थों की
आसक्ति से, द्वेष से, कलह (वागयुद्ध) ले अभ्याख्यान से अर्थात् परकीय गुणों में दोषों का आरोप करने से (आल चढाने से) चुगली से परनिन्दा से संयम के प्रति अरति और विषयों के प्रति रति से माया मृषा (कपट के साथ असत्य भाषण) से तथा मिथ्यादर्शन शल्य से जो सर्वथा पिरत है, जो सम्यग्दर्शन ज्ञान चारित्र और तप से सहित है। अथवा आत्महित से युक्त है, ईर्था आदि पांच समितियों और उपल
ટીકાર્થ–પૂત અધ્યયને અનુસાર આચરણ કરતા થકા મુનિ સઘળા પાપકર્મોથી અર્થાત્ સાવદ્ય અનુષ્ઠાનેથી પ્રાણાતિપાત જનક કૃત્યથી નિવૃત્ત થઈ જાય છે. તથા રાગ અર્થાત્ પ્રિય પદાર્થોની આસક્તિથી છેષથી કલહ (વાગ્યુદ્ધ) થી અભ્યાખ્યાન અર્થાત્ પારકાના ગુણેમાં દેને આક્ષેપ કરવાથી, (આળચઢાવવાથી) ચાડીથી, પારકાની નિંદાથી, સંયમને પ્રત્યે અરતિ અને વિષ
ને પ્રત્યે રતિ–પ્રીતીથી, માયામૃષા (કપટયુક્ત અસત્ય ભાષણ) થી તથા મિથ્યાદર્શન શલ્યથી, જે સર્વથા વિરત છે, જે સમ્યગ્દર્શન, સમ્યજ્ઞાન, સમ્યક્રચારિત્ર અને સમ્યકતપથી યુક્ત છે. અથવા આત્મહિતથી યુક્ત છે, ઈર્થી સમિતિ વગેરે પાંચ સમિતિ અને ઉપલક્ષણથી ત્રણ મિયોથી યુક્ત