Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६६४९
समयार्थबोधिनी टीका प्र. श्रु. अं. १५ आदानीयस्वरूपनिरूपणम्
११
मूलम् - अणुत्तरे व ठाणे से कासवेण पवेईए । जे किंवा निव्वुडा ऐगे निहूं" पीवंति पंडियां ॥२१॥ छाया - अनुत्तरं च स्थानं तत् काश्यपेन प्रवेदितम् ।
यत्कृत्वा निरृता एके निष्ठां प्राप्नुवन्ति पण्डिताः ॥२१॥ अन्वयार्थः - ( से य) तच्च शास्त्रपमिद्धम् (अणुत्तरे) अनुत्तरम्, न उत्तरं यस्मात् तत् तपः संयमादिरूपम् (ठाणं) स्थानं संयमानुष्ठानरूपं ( कासवेण) काश्यपेन - कश्यपगोत्रीयश्रीवर्धमानस्वामिना (पवेइए) प्रवेदितम् - प्ररूपितम् (जं) यद्अनुत्तरं स्थानं (किच्चा) कृत्वा समाराध्य (एंगे ) एके केचन महापुरुषाः (निव्बुडा ) निर्वृताः कषायानलनाशेन शीतलीभूताः अतएव (पंडिया) पण्डिताःपापभीरवो मुनयः (नि) निष्ठां संवारपर्यवमानरूपां सिद्धिम् (पावंति) प्राप्नु वन्ति मोक्षं गच्छन्तीति भावः ||२१||
'अणुत्तरे य ठाणे से' इत्यादि ।
शब्दार्थ- 'से य-तच्च' शास्त्रप्रसिद्ध 'ठाणे- स्थानम्' संयमानुष्ठानरूप स्थान 'कासवेण - काइयपेन' काव्यपगोत्र वाले श्री वर्धमान स्वामीने पवेइए-प्रवेदितम्' प्ररूपित किया है 'जं- ठाणं यत्स्थानम् जो स्थान अनुतर तप संगम आदि 'किच्चा - कृत्वा' करके 'एगे - एके' कोई महापुरुष 'निव्बुडा - निर्वृताः' निर्वृत्त होते हैं अतः 'पंडिया - पण्डिताः' पोप भीरु बुद्धिमान् मुनि 'निडं - निष्ठाम्' संसार के अन्तको 'पार्वति - प्राप्नुवन्ति' प्राप्त करते हैं ॥ २१ ॥
अन्वयार्थ - - काइयगोत्रीय श्री वर्धमान स्वामी के द्वारा मरूपित संयम रूप स्थान सर्वोत्तम स्थान है, जिसकी आराधना करके अनेक
'अणुत्तरे य ठाणे से' इत्यादि
शब्दार्थ - 'सेय - तच्च' शास्त्र असिद्ध 'ठाणे - स्थानम्' स'यभानुष्ठान ३५ स्थान 'काखदेण - काश्यपेन' अश्यप गोत्रवाणा श्री वर्धमान स्वामी 'पवेइए प्रवेदितम्' अ३पित यु छे. 'जं ठाणं यत् स्थानम्' ने स्थान अनुत्तर तप सयम विगेरे ‘'किच्चा - कृत्वा ' अरीने 'एगे एके' अर्ध महायुष 'निव्वुडा - निर्वृ' - ताः' निवृत्त थाय छे 'अतः 'पडिया - पण्डिता ' પાપ ભિરૂ બુદ્ધિમાન મુનિ 'निहुँ - निष्ठाम्' स ंसारना भगतने 'पावति प्राप्नुवन्ति' प्राप्त रे ॥२१॥ અન્વયા—કાશ્યપ ગાત્રીય શ્રીવમાન સ્વામી દ્વારા પ્રરૂપિત સયમ રૂપ સ્થાન સર્વોત્તમ સ્થાન છે. જેની આરાધના કરીને અનેક મહાપુરૂષ
Loading... Page Navigation 1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596