________________
६६४९
समयार्थबोधिनी टीका प्र. श्रु. अं. १५ आदानीयस्वरूपनिरूपणम्
११
मूलम् - अणुत्तरे व ठाणे से कासवेण पवेईए । जे किंवा निव्वुडा ऐगे निहूं" पीवंति पंडियां ॥२१॥ छाया - अनुत्तरं च स्थानं तत् काश्यपेन प्रवेदितम् ।
यत्कृत्वा निरृता एके निष्ठां प्राप्नुवन्ति पण्डिताः ॥२१॥ अन्वयार्थः - ( से य) तच्च शास्त्रपमिद्धम् (अणुत्तरे) अनुत्तरम्, न उत्तरं यस्मात् तत् तपः संयमादिरूपम् (ठाणं) स्थानं संयमानुष्ठानरूपं ( कासवेण) काश्यपेन - कश्यपगोत्रीयश्रीवर्धमानस्वामिना (पवेइए) प्रवेदितम् - प्ररूपितम् (जं) यद्अनुत्तरं स्थानं (किच्चा) कृत्वा समाराध्य (एंगे ) एके केचन महापुरुषाः (निव्बुडा ) निर्वृताः कषायानलनाशेन शीतलीभूताः अतएव (पंडिया) पण्डिताःपापभीरवो मुनयः (नि) निष्ठां संवारपर्यवमानरूपां सिद्धिम् (पावंति) प्राप्नु वन्ति मोक्षं गच्छन्तीति भावः ||२१||
'अणुत्तरे य ठाणे से' इत्यादि ।
शब्दार्थ- 'से य-तच्च' शास्त्रप्रसिद्ध 'ठाणे- स्थानम्' संयमानुष्ठानरूप स्थान 'कासवेण - काइयपेन' काव्यपगोत्र वाले श्री वर्धमान स्वामीने पवेइए-प्रवेदितम्' प्ररूपित किया है 'जं- ठाणं यत्स्थानम् जो स्थान अनुतर तप संगम आदि 'किच्चा - कृत्वा' करके 'एगे - एके' कोई महापुरुष 'निव्बुडा - निर्वृताः' निर्वृत्त होते हैं अतः 'पंडिया - पण्डिताः' पोप भीरु बुद्धिमान् मुनि 'निडं - निष्ठाम्' संसार के अन्तको 'पार्वति - प्राप्नुवन्ति' प्राप्त करते हैं ॥ २१ ॥
अन्वयार्थ - - काइयगोत्रीय श्री वर्धमान स्वामी के द्वारा मरूपित संयम रूप स्थान सर्वोत्तम स्थान है, जिसकी आराधना करके अनेक
'अणुत्तरे य ठाणे से' इत्यादि
शब्दार्थ - 'सेय - तच्च' शास्त्र असिद्ध 'ठाणे - स्थानम्' स'यभानुष्ठान ३५ स्थान 'काखदेण - काश्यपेन' अश्यप गोत्रवाणा श्री वर्धमान स्वामी 'पवेइए प्रवेदितम्' अ३पित यु छे. 'जं ठाणं यत् स्थानम्' ने स्थान अनुत्तर तप सयम विगेरे ‘'किच्चा - कृत्वा ' अरीने 'एगे एके' अर्ध महायुष 'निव्वुडा - निर्वृ' - ताः' निवृत्त थाय छे 'अतः 'पडिया - पण्डिता ' પાપ ભિરૂ બુદ્ધિમાન મુનિ 'निहुँ - निष्ठाम्' स ंसारना भगतने 'पावति प्राप्नुवन्ति' प्राप्त रे ॥२१॥ અન્વયા—કાશ્યપ ગાત્રીય શ્રીવમાન સ્વામી દ્વારા પ્રરૂપિત સયમ રૂપ સ્થાન સર્વોત્તમ સ્થાન છે. જેની આરાધના કરીને અનેક મહાપુરૂષ