Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.. . सूत्रकृतानेषत्रे कल्याणकारी भवति १३ । चतुर्दशे तु-प्रशस्तभाषभावितान्तःकरणश्चित्तविप्लुतिरहितो भवतीति प्रोक्तम् १४। पञ्चदशे तु मुनिर्यथा मोक्षसाधकायतचारित्रो भवेत्तथा प्रतिपादितमिति १५।
तदेवं पूर्वोक्तेषु पञ्चदशाऽध्ययनेषु ये ये पदार्थाः विस्तरेण प्रतिपादितास्त एवाऽत्र. गाथानामकपोडशेऽध्ययने संक्षेपेण प्रतिपादयिष्यन्ते । तदनेन संबन्धेना ऽऽयातस्यास्याऽध्ययनस्येदमादिसूत्रम्-'अहाह भगवं' इत्यादि ।
मूलम्-अहाह भगवं एवं से दंते दविए बोसहकाए त्ति बच्चे माहणेत्ति वा १ लमणेत्ति वा२ भिक्खूत्ति वा ३ णिग्गंथेत्ति वा ४ ॥सू०१॥
छाया-अथाह भगवान्-एवं स दान्तो द्रविको व्युत्सृष्टकाय इति वाच्यः माहन इति वा-१, श्रमण इति २, भिक्षुरिति वा ३, निर्ग्रन्थ इति वा ४ ॥१०॥
टीका-'अह' अथ, अत्राऽथशब्दोऽस्त मंगलवाचकः। आदिमंगलं तु 'बुज्झेज' इत्यादि कृतम् । अतरव-आद्यन्तयो मंगलरूपत्वात् संपूर्णोऽपि श्रुतस्कन्धो मंगल
(१४) चौदहवें का विषय है कि जिलका चित्त प्रशस्त भावों से भावित होता है, वही निश्शंक होता है। . (१५) पन्द्रहवें में ऐसा प्रतिपादन किया गया है जिससे मुनि मोक्ष साधक आपत चारित्र वाला हो। - इस प्रकार पूर्वोक्त पन्द्रह अध्ययनों में जिन जिन अर्थों का विस्तार से प्रतिपादन किया गया है, वही यहां माथा नामक सोलहवें अध्ययन में संक्षेप से कहेंगे। इस संबंध से प्राप्त प्रस्तुत अध्ययन का आदि सूत्र है-'अहाह भगवं' इत्यादि।
टीकार्थ-यहां 'अथ' शब्द अन्तिम मंगल का वाचक है। आदि- (૧) ચૌદમા અધ્યયનમાં એવું કહ્યું છે કે–જેમનું ચિત્ત પ્રશસ્ત मावाथी मावित-युत डाय छे, ते नि:श' होय छे.
(૧૫) પંદરમાં અધ્યયનમાં એવું પ્રતિપાદન કરવામાં આવેલ છે કેજેનાથી મુનિ મોક્ષ સાધક અને લાંબા ચારિત્ર વાળા થાય,
આ રીતે પૂર્વોક્ત પંદર અધ્યયનમાં જે જે વિષયનું વિસ્તાર પૂર્વક પ્રતિપાદન કરવામાં આવ્યું છે, એજ અહિયાં આ ગાથા નામના સોળમાં અધ્યયનમાં સંક્ષેપથી કહેશે, આ સંબંધથી પ્રાપ્ત આ સોળમા અધ્યયનનું मा ५ सूत्र छ.-'अहाह भगवं' इत्यादि
ટીકાર્ય–અહિયાં “અથ” શબ્દ અન્તિમ મંગળને સૂચક છે. આદિમંગળ