Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९८
सूत्रकृताङ्गसूत्र · अन्वयार्थः-मुनिः केनापि प्रकारेण (भूएहि) भूतेषु त्रसस्थावरेपु (न विरु: ज्जेज्जा) न विरुद्वयेत-माणिभिः सह विरोध नव कुर्यात् (एस) एप:-सर्वजीव. रक्षणरूपः (धम्मे) धर्मः (बुसीमओ) पीमत:-संयमवतः साधोः सत्संयमवतस्वीयंकरस्य वा वर्तते अतः (बुसिमं) वृपीमान् संयमवान् मुनिः (जग) जगत-प्रस.' स्थावररूपं (परिनाय) परिज्ञाय-ज्ञपरिज्ञया सम्यगूविज्ञाय (अस्सि) अस्मिन्-तीय-- करमतिपादिवे धर्म (जीवितभावणा) जीवितभावनाः-संयमजीवनभावनाः पञ्चविंशतिभकारा द्वादशप्रकारा चा भावनाः प्राणिपाणत्राणरूपा भावना या कुर्यादिति ॥४॥ ____टीका-पूर्व भूतेषु मैत्री कुर्यादिति प्रोक्तम् , सा च यथाऽनुभूयते तथा प्रदर्शयति-'भूएहि' इत्यादि । भूतमैत्रीमावरान मुनिः 'भूएदि' पूतेषु माणभूत. ज्ञासे सम्यक् जानकरके 'अस्सिं -अस्मिन्' इल तीर्थकर प्रतिपादित धर्म में 'जीवितभावणा-जीवितभावना' संयमी जीवन की भावना करे।४। ___ अन्वयार्थ-मुनि किसी भी प्रकार त्रस और स्थावर प्राणियों के साथ विरोध न करे । यही जीव रक्षा रूप धर्म संघमवान् साधु का अथवा तीर्थ कर का है। संयमवान् मुनि बस स्थावररूप जगत् को ज्ञपरिज्ञा से सम्यक जान कर तीर्थंकर प्रतिपादित धर्म में संयमी जीवन की भावना करे अर्थात् पच्चीस प्रकार की, बारह प्रकार की' अथवा प्राणियों के प्राणों की रक्षा रूप भावना करे ॥४॥
टीकार्थ-पहले कहा जा चुका है कि प्राणियों पर मैत्रीभाव करे। उस मैत्रीभाव का अनुभव किस प्रकार किया जाता है सो यहाँ कहते oneta 'अस्सिं-अस्मिन्' मा तारे प्रतिपान ४२ता धर्ममा 'जीवित भावणा-जीवितभावना' सयम पूर्व वित माना 3रे ॥४॥
અન્વયાર્થ–મુનિ કેઈ પણ પ્રકારે ત્રસ અને સ્થાવર પ્રાણિયાની સાથે વિરોધ ન કરે એજ જીવરક્ષા રૂપ ધર્મ સંયમવાનું સાધુને અથવા તીર્થ"કરન છે. સંયમવાન્ મુનિ ત્રણ સ્થાવર રૂપ જગતને જ્ઞપરિજ્ઞાથી સારી રીતે જાણીને તીર્થંકર પ્રતિપાદિત ધર્મમાં સંયમ યુક્ત જીવનની ભાવના કરે. અર્થાત્ પચીસ પ્રકારની બાર પ્રકારની અથવા પ્રાણિયેના પ્રાણની રક્ષાની भावना रे ॥४॥
- ટીકાથ–પહેલાં કહેવામાં આવી ગયું છે કે-પ્રાણિ સાથે મિત્રીભાવ રાખે, એ મિત્રભાવને અનુભવ કેવી રીતે કરવામાં આવે છે? એ અહિંયાં