Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 541
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ५२९ ___ अन्वयार्थः-यः (अणेलिसस्स) अनीशस्य अनन्यसहस्य संयमस्य (खेयन्ने) खेदज्ञः-मर्मज्ञः (मणसा) मनसा तथा (वयसा चेव) वचसाऽपि, तथा (कायसा चेत्र) कायेनापि (केणइ) केनचित् सह (न विरुज्झिज्ज) न विरुध्येत न विरोधं कुर्यात स एव (चक्खुमं) चक्षुष्मान् चक्षुरिव चक्षुः तद्वान् परमार्थदर्शको भवतीति ॥१३॥ ____टीका-या 'अणेलिसस्स' अनीदृशस्य, अनन्यसदृशस्य अनन्यतुल्यो यः संयमस्तस्य अनुपमसंयमस्य 'खेयन्ने खेदज्ञ:-मर्मज्ञः संयमज्ञाननिपुणः एता. दृशः सन् मुनिः 'मणसा' मनसाऽन्तःकरणेन 'वयसा चेव वचसापि-वचनेनापि अत्र 'एव' शब्दोऽप्यर्थ एवमग्रेऽपि 'कायसा चेव' कायेनापि उपलक्षणात करणकारणानुमोदनेन च त्रिकरणत्रियोगेनेत्यर्थः, 'केणई' केनचित् केनापि प्राणिना सह ‘ण विरुज्झिज्ज' न विरुद्धयेत, संयमनिपुणो विद्वान् मनोवाक्कायैः कथमपि केनचिस्सह विरोधं न कुर्यात् । अपि तु-सर्वपाणिषु मैत्रीभावमेव भजेत् । स एताशा पुरुष एवं 'चक्खुम' चक्षुष्मान् नेत्रवान् परमार्थतस्तत्वदर्शित्वादिति । यः संयमपालने निपुणः स मनोवाकायैः केनापि सह विरोधं नैव कुर्यात् । य इस्थमाचरन् विहरति स परमार्थदर्शी भवतीति भावः ॥१३॥ ___ अन्वयार्थ अनन्य सदृश अर्थात् अनुपम संयम का धर्मज्ञ पुरुष मन वचन, और फाय से किली के साथ विरोध न करे। ऐसा महापु. रुष ही चक्षुष्मान अर्थात् परमार्थ द्रष्टा और परमार्थ दर्शक है ॥१३॥ ___टीकार्थ-जो अनन्य सदृश (अनुपम) संयम के मर्म का ज्ञाता होकर मन से, वचन से और काय से, तथा उपलक्षण से करण, कारण और अनुमोदन से अर्थात् तीन करण और तीन योग से, किसी भी प्राणी के साथ विराध न करे, किन्तु समस्त प्राणियों पर मैत्री भाव ही धारण करे। ऐसा पुरुष ही परमार्थ का दर्शी होने के कारण नेत्रवान है। અન્વયાર્થ—-અનન્ય સદૃશ અર્થાત અનુપમ સંયમના મર્મને જાણવા વાળ પુરૂષ મન, વચન, અને કાયાથી કેઈની સાથે વિરોધ કરે નહીં એ મહાપુરૂષ જ ચક્ષુમાન અર્થાત્ પરમાર્થા દ્રષ્ટા અને પરમાર્થ દર્શક છે. i૧૩ ટીકાર્થ-જે અનન્ય સદેશ અર્થાત્ અનુપમ સ યમના મને જાણવા વાળા થઈને મનથી વચનથી અને કાયાથી તથા ઉપલક્ષણથી કરણ, કારણ અને અનમેદનથી, અર્થાત્ ત્રણ કરણ અને ત્રણ વેગથી કઈ પણ પ્રાણીની સાથે વિરોધ ન કરે. પરંતુ સઘળા પ્રાણિ સાથે મૈત્રી ભાવ જ ધારણ કરે. એ પુરૂષ જ પરમાર્થને જાણનાર હોવાના કારણે નેત્રવાનું છે, स०६७

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596