Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३४
सूत्रकृताङ्गसूत्रे
करा' अन्तकराः-संसारसागरस्य तत्कारणमणां वा क्षयकारकाः भवन्ति एतेन देहराहित्यं सूचितम् । त एवं अन्दमान्नाहारिण: ' नरा' नगः - कर्मभूमिजगर्भgत्क्रान्तिका संख्यातवर्षायुष्काः मनुष्याः 'हह इह-अस्मिन्नेव 'माणुस्सर ठाणे' मनुष्य के स्थाने- मनुष्यलोके आर्यक्षेत्रे 'धम्मं धर्मम् - सम्यग्ज्ञानदर्शन: चारित्रलक्षणम् 'आराहिउँ' आराधयितुं योग्या भवन्ति । मनुजाः सदनुष्ठानसामग्री समवाप्य, संसारस्याऽन्तकराः संजाताः यद्यपि नाधुना पंचमारके कर्मभिमुच्यन्ते भरतक्षेत्रे, तथापि विदेहादौ मुच्यन्त एव बहव:, इति भावः ॥ १५॥ मूलम् - गिट्टिया व देवा वा उत्तरीप इयं सुयं ।
सुयं च ' मेर्य मंगेसि अमणुम्सेसु णो तहा ॥ १६ ॥ छाया - निष्ठितार्थाश्च देवा वा उत्तरीये इयं श्रुनम् ।
श्रुतं च मया एतद् एकेषाम्, अमनुष्येषु नो तथा ॥ १६ ॥
संसार सागर को या संसार के कारण भूत कर्मों को क्षय करने वाले होते हैं । इस कथन के द्वारा देहसंबंधी निर्ममत्व को सूचित किया गया है । वही अन्त प्रान्त आहार करने वाले कर्म भूमिज, गर्भज, संख्यात वर्षों की आयु वाले मनुष्य इस मनुष्यलोक में, आर्य क्षेत्र में सम्पज्ञान दर्शन चारित्र और तप रूप धर्म की आराधना करने के योग्य होते हैं।
तात्पर्य यह है कि सनुष्ठान की सामग्री प्राप्त करके मनुष्य संमार का अन्त करने वाले हुए हैं। यद्यपि इस पंच न आरे में भरत क्षेत्र मे, सिद्ध नहीं होते, विदेह क्षेत्र में तो बहुत से जीव सदा सिद्ध होते ही हैं ॥ १५ ॥
સસારના કારણભૂત કર્મને ક્ષય કરવાવાળા હાય છે. આ કથનથી શરીર સ...બધી નિમ મત્વને સૂચિત કરેલ છે. એજ અંતપ્રાન્ત આહાર કરવાવાળા કમભૂમિ જ, ગર્ભજ સ*ખ્યાત વર્ષાની આયુષ્યવાળા મનુષ્ય આ મનુષ્ય લાકમાં આય ક્ષેત્રમાં સમ્યકૂજ્ઞાન, સમ્યક્દન, સમ્યક્ચારિત્ર અને તપ રૂપ ધમની આરાધના કરવાને ચાગ્ય .હાય છે.
તાપય એ છે કે—સદ્ અનુષ્ઠાનની સામગ્રી પ્રાપ્ત કરીને મનુષ્ય સ'સા૨ના અંત કરવાવાળા થયા છે. જો કે~મા પાંચમાં આરામાં ભરત ક્ષેત્રમાં સિદ્ધ થતા નથી. તે પણ વિદેહ ક્ષેત્રમાં તે ઘણા જીવે સિદ્ધ થાયજ છે. ૧૫