Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे लक्षणत्वाच्च निरूपमं धर्ममाख्यान्तीति पूर्वेणान्वयः । तस्य ताशस्य पूर्वोक्तस्य 'अणेलिसस्स' अनीदृशस्य अनन्यप्तदृशस्य धर्मस्य ज्ञानदर्शनचारित्रयुक्तस्य 'ज' यत् 'ठाणं' स्थानम् आधारः तत्वरिपाल रत्वात्तदाधारभूतो यो मुनि भवेत् 'तस्स' 'वस्य-अनीदृशधर्मपरिपालकस्य 'जस्मकहा' जन्सकथा-जन्मवारी 'को' कुतः भवति, अनीशधर्मपरिपालकस्य पुरजन न भवतीति भावः । यद्वा 'अणेलिसस्स' अनीदृशस्य अनीदृशधर्मपरिपालल्येत्यर्थः, 'जं ठाणं' यत्स्थानं मोक्षाख्यमस्ति तस्स' तस्य तत्स्थान प्राप्तस्य जम्मकहा' जन्मकथा 'कओ' कुतः, तस्य पुनर्जन्मद्रेऽपास्ताम् किन्तु जन्मेति वाक्यपद्धतिरपि तरमै वक्तुं नोचिता भवति शाश्वतः सिद्धो भवतीति भावः ॥१९॥ सूलम्-कओ कैयाइ सेहावी उप्रज्जति तेहा गया।
तहागया अप्पाडन्ता चक्खू लोशेल्सणुत्तरा ॥२०॥ छाया-कुतः कदाचिन्मेधावी उत्पद्यन्ते तथागताः ।
___तथागता अप्रतिज्ञाः चक्षुलोकस्याऽनुत्तराः ॥२०॥ , पादित होनेके कारण तथा षट्काय रक्षा रूप होने से अनुपम होता है। इस अनुपम धर्म का जो आधार है अर्थात् जो मुनि इस धर्म का पालन
करता है, उसके जन्म की कथा ही कैसे हो सकती है ? अर्थात् पुन: जन्म नहीं होता। अथवा ऐसे धर्म का पालन करने वाले का जो स्थान
है, उस स्थान को अर्थात् मोक्ष को प्राप्त पुरुष का पुनर्जन्म सर्वथा नहीं होता है। उसके लिए 'जन्म' ऐसा कहना भी उचित नहीं है। वह ..सदा काल के लिए सिद्ध हो जाता है ॥१९॥
'कओ कयाइ मेहावी' इत्यादि। । शब्दार्थ--'तहागया-तथागताः' अपुनरावृत्ति से हुए अर्थात् मोक्ष રૂપ હોવાથી અનુપમ હોય છે, આ અનુપમ ધર્મને જે આધાર છે, અર્થાત્ જે મુનિ આ ધર્મનું પાલન કરે છે, તેના જન્મની કથાજ કેવી રીતે થઈ શકે? અર્થાત્ તેમને પુનર્જન્મ થતું નથી. અથવા એ રીતના ધર્મનું પાલન કરવાવાળાને પુનર્જન્મ થતું નથી. અથવા એવા ધર્મનું પાલન કરવાવા. નાનું જે સ્થાન છે, તે સ્થાનને અર્થાત્ મોક્ષને પ્રાપ્ત પુરૂષને પુનર્જન્મ સર્વથા થતું નથી. તે માટે “જ” એમ કહેવું તે પણ ઉચિત ન તેથી સદાકાળ માટે સિદ્ધ થઈ જાય છે ૧૯લા 'कओ कयाइ मेहावी' त्यादि
हाथ-'तहागया-तथागता.' मथुनरावृत्तिथी ये अर्थात् मोक्षने