Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. १५ आदानीय स्वरूपनिरूपणम्
५१९
अन्वयार्थः -- मोक्षाभिमुखानामनुशासनं प्रदर्शयति- मोक्षाभिमुखा यदनुशा सति तत् (अनुसास) अनुशासनं सदुपदेशः, तत् (पाणी) प्राणिषु - जगज्जन्तुषु ( पुढो) पृथक् भिन्नं भिन्नं वर्तते भिन्नभिन्नतया वत् परिणमते न तु समानतया, तत्तजीवानां तत्तदन्तःकरणस्य भिन्नभिन्नस्वभावत्वाद । तेनानुशास नेन कश्चिदेव मोक्षाभिमुखो भवति न तु सर्वे, योऽनुशासकः स कीदृशो भवे - दित्याह - (मं) सुमान् वसुधनं मुनेर्धनं तु संयम एव तद्वान् वसुमान् संयमवान्, तथा (पूयणासए) पूजानास्वादक: - पूजा = सत्कारः तस्या अनास्वादकः मनोवाक्कायैरनुमोदकः, अतएव (अणास ए) अनाशयः पूजाद्यभिप्रायवर्जित', अतएव (जए) यतः - मयतः संयमे वलवान, कुतः ? (दंते) दान्त:-३ : - इन्द्रियनोइन्द्रियदमकः अतएव (द) - देवादिभिरप्यविचलितस्वभावः, कुत एवम् - (आरय मेहुणे)
अन्वयार्थ - - मोक्ष के सन्मुख हुए महापुरुषों के अनुशासन के विषय में कहते हैं उन मोक्षाभिमुख पुरुषों का अनुशासन जगत् के जीवों में भिन्न भिन्न रूप में परिणत होता है, समान रूप में नहीं, क्योंकि विभिन्न प्राणियों का अन्तःकरण भिन्न भिन्न स्वभाव वाला होता है । उस अनुशासन से कोई कोई ही मोक्ष की ओर संमुख होता है, सभी नहीं । अनुशासक कैसा हो, सो कहते हैं- 'बलु' का अर्थ है धन, मुनि का धन संयम ही है । अतएव 'वसुमान्' का अर्थ संयमवान् समझना चाहिए। जो संयमवान् है, आदर सत्कार का अस्वादन या अनुमोदन नहीं करता आदर सरकार आदि की इच्छा से रहित होता है, संयम में यतनावान् होता है, इन्द्रियों का और मन का दमन करने वाला है, देव आदि भी जिसे चलायमान नहीं कर सकते,
અન્વયા--મેક્ષની સન્મુખ ઉપસ્થિત થયેલ મહાપુરૂષાના અનુશાસન સબધમાં કહે છે. એ મેાક્ષાભિમુખ પુરૂષાનું અનુશાસન જગતના જીવેામાં જુદા જુદા પ્રકારથી પરિણત થાય છે. સરખી રીતે નહીં. કેમકૅ-જુદા જુદા પ્રાણિચાના અંતઃકરણેા જુદા જુદા સ્વભાવવાળા હાય છે. એ અનુશાસનથી કોઈ કોઈ પુરૂષ! જ મેાક્ષની તરફ જનાર હાય છે બધા નહીં, અનુશ સક ધ્રુવા હાય ? તે સંબંધમાં કહે છે કે-‘વસુ' અર્થાત્ ધન, મુનિનુ' ધન સયમ ४ होय छे. तेथी ४ 'वसुमान्' नो अर्थ' सयभवान् मे प्रभा समन्व જોઈએ. જેએ સયમવાન્ છે, આદર સત્કારનું આસ્વાદન અથવા અનુમેદન કરતા નથી. આદર સત્કાર વિગેરેની ઈચ્છા રહિત હૈાય છે. સંયમમાં યનાવાન ડ્રાય છે, ઇન્દ્રિયાનું અને મનનું દમન કરવાવાળા છે, દેવ વિગેરે પણ