Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका प्र. शु. अ. १५ आदानीयस्वरूपनिरूपणम्
५१५ सर्वपरिग्रह हेतवः इति निश्चित्य 'इथिओ' स्त्री' 'ण सेवंति' न सेवन्ते 'ते' ते ' इत्थम्भूता आत्मार्थिनः (जणा) जना:- महापुरुषा : ' वंधणुम्मुक्का' बन्धनोन्मुक्ताः - स्त्रीजालन्धरहिततया सकल बंधनरहिताः सन्तः 'जीवियं' जीवितं असंयमजीवितम् उपलक्षणात् बालमरणमपि च 'नावकखंति' नाऽवकांक्षन्ति किमर्थं जीवितं मरणं च नावकाङ्क्षन्तीत्याह यतः 'हु' निश्चयेन 'ते' वे खीसंगवर्जकाः 'जणा' जनाः 'आइमोक्खा' आदिमोक्षाः अत्र आदिशब्दः प्रधानार्थकस्तेन आदि प्रधानम् अन्य पुरुषार्थापेक्षया मोक्षः अशेषकर्मक्षयात्मको येषां ते आदिमोक्षा, प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः अतएव ते जीवितं मरणंच नाव 'काङ्क्षन्तीति भावः ॥ ९ ॥
मूलम् - जीवियं पिंटूओ किंचा अंतं पार्वति कम्मुणं ।
कम्मुणा समुही भूया जे मंग मैणुसासई ॥१०॥
छाया -- जीवितं पृष्ठतः कृत्वा अन्तं प्राप्नुवन्ति कर्मणाम् । कर्मणा संमुखीभूता ये मार्गमनुशासति ॥ १० ॥
क्या, स्त्रियां ही समस्त परिग्रह का कारण हैं, वे स्त्रियों का सेवन नहीं करते हैं । ऐसे आत्मार्थी जन स्त्री के जाल से छुटकारा पाकर समस्त बन्धनों से मुक्त हो जाते हैं । वे न असंयम जीवन की इच्छा करते हैं और न बालमणकी । वे क्यों जीवन मरण की इच्छा नहीं करते ? इसका उत्तर यह है कि स्त्री प्रसंग के त्यागी वे जगत् वासी जन आदिमोक्ष होते हैं । अर्थात् सर्व प्रथम मोक्षगामी होते हैं। इसी कारण जीवन मरण की इच्छा नहीं करते ||९||
1
ઉત્પન્ન કરવાવાળી છે. વધારે શુ' કહેવાય ? સ્રર્ચા જ સઘળા પરિગ્રહેતુ કારણુ છે, તેએ ક્રિયાનું સેવન કરતા નથી. એવા આત્માર્થી જન સ્ક્રીની જાળથી છૂટકારો પામીને સધળા અંધનેાથી મુક્ત થઈ જાય છે. તે અસ ચમી જીવનની ઇચ્છા કરતા નથી, તેમજ ખાલમરણુની પણ ઈચ્છા કરતા નથી. તે જીવન મરણુની ઇચ્છા કેમ કરતા નથી ? એનેા ઉત્તર એવા છે કશ્રી પ્રસગના ત્યાગ કરવા વાળા તેએ જગમાં રહેનારાએ આદિ મેક્ષ હાય છે. અર્થાત્ સર્વ પ્રથમ માક્ષગામી હાય છે. એજ કારણે જીવન મર્ ણુની ઈચ્છા કરતા નથી. પ્રા