Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
• समयार्थबोधिनी टीका प्र. शु. अ. ११ मोक्षस्वरूपनिरूपणम्
'१६७
सम्यग् मार्ग पृच्छेयु स्वदा 'तेर्सि मं पडिसाहिज्जा' तेषां पृच्छतां देवानां मनुजानां वा इमं मार्ग प्रतिसाधयेत् - कथयेत् 'सग्गसारं ' तादृशमार्गसारम् 'मे सुणेह' मे - मम कथयतो यूयं श्रणुतेति ॥ ४ ॥
टीका -- एवं प्रकारेण पृष्टः सुधर्मस्वामी माह - भोः ! भोः शिष्या ! ! 'जइ' यदि - कदाचित् 'वो' वः - युष्मान् 'देवा' देश: 'अदुवा' अथवा 'माणुसा' मनुष्याः जन्ममरणभयभीताः मोक्षाभिलाषिणः कस्मिन्नपि काले देशे वा 'पुच्छिन्ना' पृच्छेयुः - संसारसागरतरण समर्थी मार्गः कः । इत्यादि रूपं प्रश्नं पृच्छेयु:वेसि' तेषाम् यूयम् 'इमं' - वक्ष्यमाणस्वरूपकं पड्जीवनिकायसंरक्षण प्रवणम् 'पडिसा हिज्जा' प्रतिसाधयेत - कथयेत 'मग्गसारं ' मार्गसारम् - मार्गस्य- पारमार्थि कस्वरूपम् यं मार्गे भवन्तोऽन्येषां प्रतिपादयिष्यन्ति, तम् 'मे' मे - मम - कथयतः 'सृणेह' शृणुत इति । यदि केचिद्भवन्तं देवा मनुष्या वा मार्गे पृच्छेयु स्वदा वक्ष्यमाणो मार्गो भवद्भि स्तेभ्यः प्रतिपादनीयः, तद्वदतो मे श्रृणुतेति भावः ॥ ४ ॥
अन्वयार्थ - सुर्मा स्वामी बोले- यदि कोई देव या मनुष्य तुम से सम्यक् मोक्षमार्ग पूछे तो उन्हें यह मार्ग कहना चाहिए । इस उत्तम मार्ग को मैं कहता हूं, तुम सुनो ॥४॥
टीकार्थ - इस प्रकार प्रश्न करने पर सुधर्मा स्वामी बोले- हे शिष्यो ! कदाचित तुम से कोई देव अथवा जन्म मरण से भयभीत और मोक्ष के अभिलाषी मनुष्य यह पूछे कि संसार सागर से तिरने का मार्ग कौनसा है ? तो तुम उन्हें आगे कहा जाने वाला, षटुकाय की रक्षारूप उत्तम मार्ग कहना | जिस मार्ग को तुम उन्हें कहोगे, यह मैं कहता हूं। तुम मुझसे सुनो।
तात्पर्य यह है कि यदि कोई देवता अथवा मनुष्य मोक्षमार्ग पूछे तो उन्हे आगे कहा जाने वाला मार्ग कहना । वह मार्ग मैं कहता हूँ । तुम उसे सुनो || ४ |
અન્વયા—સુધર્માં સ્વામીએ કહ્યુ કે—જો કોઈ દેવ અથવા મનુષ્ય તમને સમ્યગ્ મેક્ષ માર્ગના સમધમાં પૂછે તે તેને આ માગ મતાવવે જોઇએ તે ઉત્તમ માર્ગનું હું કથન કરૂ છું.
ટીકાથ——આ પ્રમાણે જમ્મૂ સ્વામીએ પ્રશ્ન કરવાથી સુધર્માં સ્વામીએ ં કહ્યું કે હું શિખ્યા ! કદાચ તમાને કાઇ દેવ અથવા જન્મ મરણના ભયથી ભયભીત અને માક્ષની અભિલાષા વાળા મનુષ્ય, એવુ પૂછે કે–સંસાર સાગરથી તરવાના માગ કચે છે ? તેા તમારે આગળ કહેવામાં આવનારા ષટ્ કાયની રક્ષા રૂપ ઉત્તમ માર્ગ તેને મતાવવા. તમે તેઓને જે માગ કહેશે તે હું કહુ છુ તે તમે સાવધાનતાથી મારી પાંસેથી સાંભળે,